________________
कृतित्व / संस्कृत
भारतीय संस्कृत साहित्यं अतिविशालं, अतिप्राचीनं, सार्वभौमं प्रागैतिहासिकं, सांस्कृतिकं, पुरातत्वसाक्षिकं, ऋणिप्रणीतं, प्रमाणितं च विद्यते । तच्च संस्कृतसाहित्यं षड्दर्शनेषु विभाजितम् - (1) मीमांसादर्शनं (वेदान्तदर्शन), (2) जैनदर्शनं, (3) सांख्यदर्शनं, (4) शैवदर्शन (वैशेषिकं - न्यायदर्शनं), (5) बौद्धदर्शनं, (6) चार्वाकदर्शनं च ।
संस्कृत साहित्ये स्तोत्रसाहित्यस्य महत्वम्
किंच-वेदांगानि - षट्संख्यकानि - ( 1 ) शिक्षा, (2) कल्पं, (3) निरूक्तं, (4) छन्द: (5) ज्यातिषं, (6) व्याकरणं च । वेदेषु वेदांगेषु च संस्कृतसाहित्यस्य, दर्शनेषु चापि सांस्कृतिनिधित्वं सुरक्षितं विधते । विषयेऽस्मिन् पेरिसस्यविश्वविद्यालयस्य संस्कृत विभागाध्यक्षेण "श्रीलुइरेनुमहोदयेन', अन्नामलाईविश्वविद्यालये भाषणं कुर्णता प्रोषतम्
“संस्कृतसाहित्ये एवं भारतराष्ट्रस्य उच्च साहित्यिक परम्पराः सुरक्षिताः सन्ति" (इति) (नवभारत 11 दिसम्बर 1955 )
दर्शनेषु वेदेषु वेदांगेषुच स्तोत्रसाहित्यस्य विद्यतेवरां महत्वपूर्ण संस्थानम् । संस्कृत साहित्ये सर्वत्र यथा योग्यं परमात्मनः, देवीना, देवानां, इन्द्रादीनां च सम्यक् स्तुति: विहिता । संस्कृतव्याकरणे स्तु - स्तवनेधातोः त्रप्रत्यमयोगे स्तोत्र शब्दस्य सिद्धिः तथा स्तु-धातो: विप्रत्यययोगे स्तुति शब्दस्य सिद्धिः भवति । अस्य विशदार्थः -यः शब्दविशेषेः पूज्यात्मनां परमात्मनां च सदगुणकीर्तनं क्रियते तत् स्तोत्रं, सा च स्तुतिः विधीयते । 1
अधजैनदर्शने संस्कृतस्तोत्रायां मूल्यांकनम्, भारतीय संस्कृत साहित्ये जैन संस्कृत साहित्यं महत्वपूर्ण पदं परिलभते, तत्राति संस्कृत स्तोत्रसाहित्यं प्रभावकं प्रसिद्धम् । अत: जैन संस्कृतस्तोत्राणां विधीयते संक्षेपेण समुल्लेखनम् । संस्कृतज्ञेन श्रीसुधर्मसागरमुनिराजिन प्रणीतं नवदेवस्तोत्रं दशपद्यशौभितं मंगलमयं तस्य तस्य दशमपद्यं प्रकाश्यते ।
प्रकाश्यते
साहित्य मनीषी की कीर्ति स्मृतियाँ
Jain Education International
शार्दूलविक्रीडित छन्द: इत्थं मंगलदायका : जिनवरा:, सिद्धाश्च चैत्यादयः
पूज्यास्ता नवदेवता अघहरास्तीर्योत्तमास्तारका: । चारित्रोज्जवलतां विशुद्धशमतां, बोधिं समाधिं तथा ।
श्रीजैनेन्द्र "सुधर्म" मात्मसुखदं कुर्वन्तु सन्मंगलम् ।। अज्ञातेन संस्कृत विज्ञाचार्येण प्रणीतं सुप्रभात स्तोत्रं षोडशपद्यात्मकं, यस्य प्रथमः श्लोकः
482
For Private & Personal Use Only
www.jainelibrary.org