________________
कृतित्व / संस्कृत
Jain Education International
अन्वर्थो तिलको नाम, स्वातन्त्र्य तिलकान्वितः ॥1॥ संस्कृते शङ्कराचार्य: गणिते भाति 'भास्करः' । दत्त्वा पाठान्स छात्रेभ्यो जात: प्राचार्यपण्डितः ||2|| स्वातन्त्र्यध्येयसंयुक्तो बालोऽयं नरके सरी पत्रं सम्पादयामास के शरीति नरोत्तम: ॥3॥ पाठयामास मन्त्रं सः भारतीयान् जनान्सदा । जन्मनश्च क्षणादेव नरः स्वातंत्र्यमर्हति ||4|| लोक जागृतिलेखेन कारावासी फलागम: । मण्डलेस्थितकारायां लिलेखासौ सुपुस्तकम् ||5|| कर्मयोगपुरस्कर्ता कर्मयोगविशारदः गीतारहस्यं विख्यातं निर्ममौ कर्मसागरम् ||८|| महात्मा मोहनो गांधी मानं तस्मै प्रयच्छति । तिलको लोकमान्योऽयं सर्वश्रेयः समर्हति || 7 || शिवजन्मोत्सवस्तेन गणेशस्य महोत्सव: । समारब्धो हि तेनेव पुण्यदे पुण्यपत्तने ||8|| एकागस्त्तादिने बाल: स्वातंत्र्यस्य दिवाकरः । अस्तं गत्वापि तस्यैव कीर्तिस्तिष्ठबाधिता ||१||
साहित्य मनीषी की कीर्ति स्मृतियाँ
476
श्री लोक मान्यं प्रति श्रद्धांजलि: ओं नमो बलवन्ताय राष्ट्र कल्मषनाशिने । लोकस्फूर्ति निधानस्य लोकमान्याय ते नमः ॥1॥ त्वं साक्षात् राष्ट्र चिच्छवती राष्टीयाणां महागुरुः । मानबिन्दुः स्वदेशस्य विस्मृतिं नाधि गच्छसि ॥2॥ त्वं तेज: पूर्व सूरीणां प्राग् जन्मार्जित मेव च । बालाख्यं गृहीत्वेदं दीप्यमानो यथा रवि: ॥3॥ सागरस्य च गाम्भीर्यं तेजस्वित्वं विवस्वतः ।
For Private & Personal Use Only
संस्कृतभवितव्यम् (2/8/52)
www.jainelibrary.org