SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ कृतित्व / संस्कृत मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञान | रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ॥ अथवा नीतिश्लोकमिमं पुन: पुन: विचारितवान् - "ज्ञानं भारः क्रियां विना " । इत्येवं सर्वं तत्त्वं समप्रधार्य भवान् 2004 विक्रमाब्दे ब्रह्मचर्य प्रतिमारूपं नैष्ठिकव्रतं, 2012 विक्रमसम्वत्सरे क्षुल्लकदीक्षाव्रतमंगीचकार । तदनन्तरं 2014 विक्रमाब्दे, श्री 108 पूज्याचार्यवरात् शिवसागर मुनिराजसकाशात् जयपुरराजस्थानान्तर्गते खानियाक्षेत्रे दिगम्बर जैनयति दीक्षामंगीचक्रे, भवत: प्रचुरज्ञानं संवीक्ष्य तद्नुरूपं दीक्षागुरुघोषितं "ज्ञानसागर" इति प्रसिद्धमभूतद्भिधानम् । यतिधर्मानुष्ठानाय भवताऽष्टाविंशतिमूलगुणाः तदुत्तरगुणाश्च मनसा वाचा कर्मणा परिपालिताः । प्रजाहिताय स्याद्वादहिंसा सिद्धांतप्रचाराय च भवता भारतीय नगरेषु ग्रामेषु च पदयात्रां विधाय शास्त्रप्रवचनं सार्वजनिक - भाषणं च चक्रे । अजमेर - उदयपुरप्रभृतिनगरेषु चातुर्मासयोगं संधार्य धार्मिककर्त्तव्ये विविध समाजाः सम्बोधिताः । I 'नसीरावादनगरे (राजस्थान) 1969 ईशाब्दे श्रीविवेकसागरत्यागिने मुनिदीक्षाप्रदानानन्तरं जनसभायां आचार्यपदमलञ्चक्रे | भवतः अगाधपाण्डित्यप्रचण्ड तपस्या- वक्तृत्वकला - दैनिकचर्या इत्येषां गुणानां प्रभावः जनतासु, विद्वत्सु, त्यागिषु, छात्रेषु शिक्षकेषु चाभवद्व्यापकत्वेन । 1968 ईशवीयाब्दे अजमेरनगरे दक्षिणवास्तव्येन ब्रह्मचारिणा श्रीविद्याधरमहोदयेन महापुण्योदयात्खलु श्री 108 आचार्यप्रवरस्य ज्ञानसागर महाराजस्य प्रथमदर्शनं प्रशस्तसान्निध्यं च सम्प्राप्तम् । पितृपुत्र तुल्यं उभयोरभूत् यथार्थ गुरुशिष्य संयोगः । श्री ब्र. विद्याधरेण मनसि भावना विहिता - गुरवः पान्तु नो नित्यं ज्ञानदर्शननायकाः | चारित्रार्णवगम्भीरा मोक्षमार्गोपदेशकाः ॥1 ॥ इति साहित्य मनीषी की कीर्ति स्मृतियाँ एवं विचार्य श्रीविद्याधर ब्रह्मचारिणा श्री 108 आ. ज्ञानसागरस्योपदेशत: शुभ-मुहूर्ते संसारसागरतारिणी दिगम्बरमुनिदीक्षाऽङ्गीकृता । तीक्ष्णबुद्धिशाकिनं सच्चरित्रं स्वस्थं योग्यशिष्यं सम्वीक्ष्य श्री गुरुमहामान्याः पञ्चवर्षेषु हिन्दी संस्कृत प्राकृत कन्नड प्रभृति भाषामाध्यमेन जैन सिद्धांत व्याकरणन्याय साहित्यविषयाणां अकारयन्सम्यग्ज्ञानमिति । यदा दीक्षाकाले श्री विद्यासागर महोदय: पट्टशिष्यः द्वाविंशतिवर्षवयस्क: दृष्टः तदा श्री ज्ञानसागराचार्यवरस्य वयः पञ्चसप्ततिवर्ष प्रमाणमासीत् । अस्यां वृद्धावस्थायामपि श्रीगुरुवरस्य अनुशासनं विद्यादानं दृढतरं परिलक्षितम् । सावधानतया श्री विद्यासागरप्रमुखशिष्येणापि श्री गुरुवरस्य वैयावृत्तिः प्रतिदिनं सम्पादिता । वृद्धावस्थायां आचार्य प्रवरस्य ज्ञानसागरस्य उत्तरोत्तर - शारारिक शैथिल्यानुभवात् जीवनान्ते समाधि साधनमभूदावश्यकम् । प्रोक्तं च समन्तभद्राचार्यैः Jain Education International अन्तः क्रियाधिकरणं तपः फलं सकलदर्शिनः स्तुवते । तस्माद्यावद् विभवं, समाधिमरणे प्रयतितव्यम् ॥ 464 For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy