________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ श्री रक्षाबंधन पर्व विषये निबंध:
प्रस्तावना - पर्वण: तात्पर्यं विशेष दिवस: पवित्र (पावन) दिवसो वा विद्यते । यस्मिन्दिवसे धर्म सिद्धान्तस्य महापुरुषस्य वा स्मृतिं कृत्वा मानवा: विविधरीत्वा महोत्सवं कुर्वन्ति । भारतीयपर्व परम्परायां प्रसिद्धं रक्षा बंधननामकं धार्मिकं महापर्व । यस्य मान्यता भारते अधिकांश समाजेषु विदेशे च भारतीय समाजे वृद्धरूपेण दृश्यते । अस्य खलु पर्वण: काल: प्रतिवर्षे श्रावणी पूर्णिमायां निश्चित: । दिवसे ऽस्मिन्मानवा: श्री विष्णु महापुरुषं सुरक्षासिद्धांत वात्सल्यं भावं वा स्मरन्ति । पर्वणोऽस्य विषये सर्वेषां खलु बालवृद्धमहिला मानवच्छात्राणां हृदये समुत्साह: संभवति । वर्षाकाले हि प्रकृते: सुन्दरैः दृश्यैः पर्वणो ऽस्य रमणीयता विशेषेण ज्ञायते । साम्प्रतं अस्य पर्वण: विविधाङ्गानां विचार: परमावश्यकः, येन सर्वेषा पर्व विषयं विज्ञानं भवेत्।
पर्वोदयस्येतिहास: - श्री रक्षाबंधनपर्वण: उदय: पुराणैः इतिहासेन पुरातत्त्वेन च सिद्धयति । ऋग्वेद स्थित प्रमाणै: श्री प्रथमतीर्थङ्करादिनाथस्य सत्ता इतिहास: सिद्धा | ऋषभदेवस्यास्ति तत्त्वसिद्धेःसर्वेषां चतुर्विशंतितीर्थङ्कराणां सिद्धिः स्वभावतः एव भवति । वैदेशिक विज्ञेन प्रो. श्री डॉ. गुस्टॉफ रोठ पी.एच.डी पटना विश्वविद्यालय -महोदयेन इतिहासेन पुरातत्त्वेन च 24 तीर्थङ्कराणामस्तित्त्वं प्रसाधितं, तीर्थङ्करसत्ता सिद्धि: पर्वण: उदय: स्वत: एव निम्न प्रकारेण सिद्धयति । पर्वोदयस्याङ्कगणितं इतिहासेन पुराणेन वा ज्ञायते । अष्टादशस्य अरहनाथतीर्थङ्करस्य तीर्थकाले ऽस्य पर्वण: उदयो बभूव । तस्य वर्षप्रमाणं अंकै: निम्नप्रकारं विद्यते। क्रमांक तीर्थङ्कर
वर्षोन्तरालप्रमाणम् अरहनाथ:
100000000000 अरहमोक्षप्राप्ति गतवर्ष 504000 पीछे वर्ष विष्णु जन्म
99999496000 मल्लिनाथ: मुनिसुव्रतनाथ:
5400000 नमिनाथ:
6000000 नेमिनाथ:
500000 पार्श्वनाथ:
83750 महावीर:
250 महावीर मोक्षप्राप्तिगत वर्ष वर्षयोग :
110011482487
10000000000
2487
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org