________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ गुरुशिष्य सद्व्यवहारेण राष्ट्र प्रान्ते समाजे नगरे कुटुम्बे गृहे च मानवानां योग्यशिक्षा प्राप्तनोति । शिक्षया मानव जीवनस्योन्नति: भवति । अत: जीवने शिक्षकशिष्यसंगते: महत्वपूर्ण स्थानम् गुरुभक्ते: माहात्म्यं संस्कृत साहित्ये कथितम् -
गुरु भक्ति: सती मुक्त्यै क्षुद्रं किं वा न साधयेत्।
त्रिलोकी मूल्यरत्नेन दुर्लभः किं तुषोत्करः ॥1॥ गुरुद्रोहेण हानि: -
गुरुद्वहां गुण: को वा, कृतघ्नानां न नश्यति ।
विद्यापि विद्युदामा स्यादमूलस्य कुत: स्थिति: ॥2॥ गुरु द्वहां कृतघ्नानां वा छात्राणां को वा गुण: न नश्यति, विद्यापि नाशं प्राप्नोति । गुरुभक्तिमन्तरेण विद्याया: सत्ता (उपस्थिति:) कुत: भवितुमर्हति । उपसंहार :
गुरु पूर्णिमापर्व निमित्तेन शिक्षक शिष्य व्यवहारस्य परामर्श: प्रोत्साहश्च प्राप्यते । परम्परेयं प्राचीना अनयैव साहित्यं संस्कृतिश्च लभ्यते । अधुना तयोः सद्व्यवहारेणानुशासनं विद्याभ्यासश्च जायते । अत: शिक्षक शिष्ययो: साक्षात् समीचीन व्यवहार: अनुकर्तव्यः । प्राचीनार्वाचीन गुरुकृत मुपकारं स्मृतत्वा तान्प्रति विनत: कृतज्ञश्चास्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org