________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ अन्य शास्त्र कारैरपि - निगदितम् -
अज्ञानतिमिरान्धानां ज्ञानांजनशलाकया । चक्षुरून्मीलितं येन तस्मै श्री गुरवे नमः ॥1॥ परमगुरवे नमः, परम्पराचार्येभ्यो नमो नमः ॥
इतिहासेन पुरातत्वेन च गुरु शिष्य परम्पराया: सिद्धि: महत्त्वं च ज्ञायते । 2487 वी.नि.त: त्रिंशद्वर्षपूर्वं अर्थात् वर्तमानत: 2517 सम्वत्सरेभ्य: पूर्वं श्री महावीरतीर्थङ्करस्य विशाल सभायां अद्यैव रात्रौ श्री गौतम गणेशस्य इन्द्रभूतिनामकस्य शुभागमनं बभूव। तत्र गौतमस्य सहस्रशिष्या: आसन् । तेभ्य: गौतमेन हितोपदेशः चक्रे । शिशुनागवंशीय: सम्राट श्रेणिक विम्बसार: तेषु प्रधानशिष्यः आसीत् ।यस्य राजधानी राजगृह नगरं । तत्रैव विपुलाचले श्रावणकृष्ण प्रतिपत्तिथौ प्रात: सूर्योदयकाले श्री महावीरस्य दिव्योपदेश: प्रारब्धोऽभूत् ।पर्वतेऽस्मिन चत्वारि प्राचीनमंदिराणि चरणपादुकाद्वयं च विद्यन्ते । तत्रानेकाः मूर्तय: कीर्तिपत्राणि चोपलब्धानि सन्ति।
विहार प्रान्ते नवादा स्टेशनतः क्रोशानन्तरं गुणावास्थानं गौतमस्य साधनाभूमिः । अत्र तडागमध्ये सुन्दरमंदिरं तीर्थंकर पादाश्च सन्ति ।
दक्षिण भारते हासनमण्डलांतर्गतं श्रवण वेलगोल नामकं अति प्राचीनं पवित्रं स्थानं शोभते ।अत्रत्या जैनाचार्य शिष्यपरपरा प्रख्याता आसीत् । श्री नेमिचंदाचार्यस्य तत्वावधाने श्री चामुण्डराय महोदयेन दीक्षापूर्वकं तपस्या क्रियतेस्म । चन्द्रगिरि पर्वते श्री भद्राबाहु सूरितत्वावधाने श्री चन्द्रगुप्तमहोदयेन आत्मसाधना कृता । इन्द्रगिरि पर्वते श्री बाहुबलिस्वामिन: 58 फीट प्रमाण: विशालमूर्ति: श्रीचामुण्डराय महोदयेन प्रस्थापिता।
अत्र प्राचीनस्थाने आचार्य शिष्य मूर्ति शिलालेख कीर्तिपत्र मानस्तंभ प्रशस्ति वेदिकाचरण चिह्नादिरूपेण-प्रचुर पुरातत्त्वसामग्री प्राप्यते । अस्य स्थानस्य इतिहासोऽपि इतिहासकारैः विविध भाषासु विलिखितः।
प्राचीन गुरुकुलेषु नालन्दाविश्वविद्यालये तक्षशिला विश्वविद्यालये च गुरु शिष्य परम्पराया: वैदेशिकशिष्याणां व्हेनसांगादीनां च इतिहास: सम्प्राप्यते । अतिप्राचीन कालादारभ्य साम्प्रतं यावत् गुरु शिष्यपरम्पराया भारतीय साहित्यस्य तत्संस्कृतेश्च धारा सतत मेव प्रवाहिता ।
वर्तमान जगति इतिहासेन ज्ञायते - यत्सर्वदशेषु सर्वसमाजेषु सर्वधर्मेषु गुरु शिष्यपरम्परा प्रवाहिता विद्यते। आचार्य शिष्य परम्पराया: कृपयैव साम्प्रतं प्राचीनार्वाचीनं साहित्य संस्कृतिश्च लभ्यते। यस्याध्ययनं पाठनं च शिक्षालयेषु भवति । दक्षिण भारते प्राचीन शास्त्र भंडारेषु प्रचुर मात्रायां संस्कृत प्राकृत कन्नड़, तैलंग, प्रभृति भाषासु साहित्यं लभ्यते । यद्यपि गुरु पूर्णिमा पर्वण: मान्यता सर्व देशेषु सर्वधर्मेषु सर्वसमाजेषु न विद्यते तथापि गुरु शिष्यमान्यता सर्वत्र प्रचलिता विद्यते ।
-440
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org