________________
कृतित्व / संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
किं स्याद्वादाणुवीक्षण यन्त्रेण दैनिक भोग्यवस्तूनां भोगोपभोगे सम्यक् निरीक्षणं परीक्षणं च संजायते । अविवेकेन गतानुगतित्वेनान्ध विश्वासेन चेष्ट कार्याणां मनोरथस्य च निर्विघ्नत्वेन सिद्धिर सम्भवेति । उपसंहार :
-
अतः प्रमाणसिद्धः स्वानुभवनिष्पन्नः सप्तशैलीसमन्वितः समन्वयविधायक प्रभावको विज्ञान सिद्धो राष्ट्रियतासम्पादको लोकव्यवहारसाधको ऽहिंसा प्रतिष्ठापको दैनिकजीवननिर्वाहको न्यायाधीशः स्याद्वादः (अनेकान्तवाद:, दृष्टिवाद:, नयवाद:, अपेक्षावाद:, he theory of Relativity. सप्तभङ्गवादः) हठवादं संकीर्णमनोवृत्तिम् अहङ्कारं च तिरस्कृत्य, दिवाकर इव कुज्ञानतिमिरं दूरीकृत्य, विश्वद्रव्यतत्त्वं च प्रकाश्य जगति सर्वोदयं, करोति । अत एव कथ्यते - "स्याद्वादमयं जगत्" इति ।
तीर्थं सर्वपदार्थतत्त्वविषयस्याद्वादपुण्योदधे भव्यानामकलङ्कभावकृतये प्राभावि काले कलौ । येनाचार्य समन्तभद्रयतिना तस्मै नमः सन्ततं
कृत्वा तत्स्वधिनायकं जिनपतिं वीरं प्रणौमि स्फुटम् ॥
( अनेकान्त वर्षे 11 किरणे 3 मुखपृष्ठे )
.
संस्कृत भाषाया: महत्त्वम् व्यापकत्वं च
हृदयस्य विचाराणां प्रकाशनाय भवति खलु भाषायाः आवश्यकता । लोकव्यवहारे मानवा: प्रतिदिनं भाषामाध्यमेन स्वविचारान् यथासमयं प्रकटयन्ति । लोके प्रान्तभेदेन देश मेदेन वा प्रचुराः भाषाः प्रचलिताः सन्ति । कदाचित् आवश्यकतानुसारेण नवीन भाषाया: उदयः भवति, कदाचित् प्राचीनभाषाया: विनाशोऽपि भवति ।
तासां लोकभाषाणां मध्ये प्रसिद्धा संस्कृत भाषा प्राचीन भाषा तथा देववाणी अमरभारती कथ्यते प्राकृतभाषायाः अनूजा इयं संस्कृतभाषा खलु सर्वभाषासु श्रेष्ठा अस्ति । अतएव सर्वासां भाषाणां जननी इयं (एषा) संस्कृतभाषा प्रसिद्धा । केनचित् कविना हिन्दीभाषायां कथितम् -
संस्कृतभाषा ही इस जग में सबकी माँ कहलाती है । इसको भलीभांति पढ़ने से सब विद्या आ जाती है ॥1 ॥
संस्कृतभाषायामपि केनचित् कविना कथितम् - शान्तिक्षमामार्दव सद्गुणौधान्,
सदा स्वभक्तान् बहु शिक्षयन्ती ।
महर्षि वृन्दैरपि वन्दनीया ॥2 ॥
संस्कृतभाषायाः गौरवगाथां न केवलं भारतीयाः विज्ञाः अपितु वैदेशिका: विद्वांसः अपि मुक्तकण्ठेन वदन्ति, मुक्त - हस्तेन लिखन्ति, मुक्त हृदयेन च पठन्ति । तथाहि -
430
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org