________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ द्रव्यत्वस्यापरत्वम् । तथा च धर्मद्वयसमावेशादुभयमविरुद्धमिति ''।
(कारिकावली का. १ पृ. 20-21) "तत्र गन्धवती पृथिवी । सा द्विविधा, नित्याऽनित्या च । नित्या परमाणुरूपा, अनित्या कार्यरूपा" इति पृथिव्याः नित्यानित्यत्वम् । (तर्कसंग्रहे प्रत्यक्षप्रकरणे सूत्रम् - 9 पृ. 3)
अपि च - आचार्यमलयगिरिमहोदयेन प्रमाणवाक्य एव स्यान्निपातस्य प्रयोगः स्वीकृतः, न तु नयवाक्ये । (जैनदर्शने पृ. 548)
श्रीबुद्धस्याव्याकृतवादे चतुर्भङ्गापेक्षया परामर्शो व्याख्यात: । संजयवेलट्ठिपुत्तस्यानिश्चितवादेऽपि सत् - असत् - उभय- अनुभयेति चतुर्भङ्गापेक्षया विचारो विहितः। अतस्तस्य चतुर्भङ्गात्मकोऽनेकान्तवाद: स्याद्वादेन प्रभावित: । (जैनदर्शने पृ. 535)
इत्थं विविधदर्शनशास्त्राणां प्रोक्ताप्रकरणेषु वस्तुतत्त्वनिर्णये परस्परविरुद्धधर्मसिद्धत्वं विवक्षाबलादेव । यद्यपि तत्प्रकरणेषु स्यान्निपातस्य प्रयोगो न दृश्यते साक्षात् तथापि प्रकरणवशात्स्यात्पदमन्तर्हितं विद्यत एव अथवा तस्याध्याहारो भवत्येव । वैज्ञानिकलोके स्याद्वादः
___ यथा खलु दार्शनिकक्षेत्रे स्याद्वादस्याविष्कारो महत्त्वं च विद्यते । तथैव विज्ञानलोकेऽपि तस्य सत्त्वं महत्त्वं च दृश्येते ! न हि स्याद्वादविज्ञानयोः कश्चिद् विरोधः, तयोः द्रव्यशक्तिपरीक्षकत्वात् कार्यकारित्वाच्च । विज्ञानेऽपि वैज्ञानिकैः पदार्थानामनन्तशक्तिगुणात्मकत्वम्, गुणपर्ययरूपत्वम्, उत्पादव्ययध्रौव्यं संयोगवियोगरूपत्वं च व्यपेक्षाबलात्स्वीकृतम् । विविधवस्तूनामाविष्कारे स्याद्वादरीत्या संयोगत्वपृथक्त्वात्मकप्रयोगो भवति, अतएव पदार्थशक्ति विकासश्चन्द्रकलावत्संजायते । अनेन स्याद्वादः सिद्धश्रमत्कारोत्पाद कानामाविष्काराणामाधारभूमि: साम्प्रतम् ।
अमेरिकाराष्ट्रस्य प्रसिद्धेन वैज्ञानिकेन प्रो. डा. आर्चीब्रह्म पी.एच.डी. महोदयेन स्याद्वादस्योपयोगित्वं महत्त्वं च स्वीकृतम्। "The Anekanta is an impartant principle of jain Logic, not commonly asserted by the Western or Hindu logician, which promises much for world - peace through metaphysical hormony".
(The Voice of Ahimsa Val I.P.3.) जर्मनदेशस्य विज्ञानयोगी सर अलवर्ट आईन्टाईनमहोदय: (EINSTEIN) स्वयुगे स्याद्वादविज्ञानयोः समन्वये महाप्रयतमकरोत् । अथ च 1905 ईशवीयाब्दे तेनैव सापेक्षवादसिद्धांतम् (The theory of Relatival) आविष्कृत विविधसमस्याया: समाधाने जीवनव्यवहारे च तस्योपयोग: कृत: ।
(धर्मयुगे 22 अप्रैल 1956) तेनैव सापेक्षवाद सिद्धांतेन (He theory of Relativity) स्याद्वादस्य समर्थनम् अस्तित्वं च सिद्धयति । आंग्लभाषायां तस्य सद्विचारोऽयम् -
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org