SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१३ समयसुन्दर का वर्णन-कौशल अच्छंदकविवादे त्वं भज्यमानं तु नाऽभनक्। वीरोक्तिं कृतवान् सत्यां तद्धन्यं जन्म ते तृण॥ साधुचक्षुर्व्यथोद्भूत-पापशुद्धिकृते तृणम्। पुनः पुनर्व्वलत्याशु कृशानौ जनसाक्षिकम्॥ राज्यर्द्धित्यक्तवान् सर्वां निःस्पृहः करकण्डुराट् । परं त्वां तृण नामो च द्वालभ्यं भुवि ते महत् ॥ अहो ते तृण माहात्म्यं विवादे पतिते त्वयि। सत्याय मस्तके न्यस्ते तत्क्षणं भज्यते कलिः॥ कृते पंचामृते भोज्ये ताम्बुले भक्षिते तृण। वक्त्रशुद्धिकरन्तु त्वं वरांगस्थिति तन्महत्॥ अहो ते तृण सौभाग्यं शर्कराभः समं ततः। अन्तरालिंग्यसे स्त्रीभिर्यथा सौभाग्यवान् नरः ।। तृणशक्तिरहोदर्भ - तृणझाटेन मन्त्रतः। दुष्टस्फोटकभूतादिदोषा यान्ति यतः क्षयम्॥ छाया सद्मोपरिस्थस्त्वं दंतस्थो युधि जीवनम् । गो जग्ध मसि दुग्धं तदुपकारि महत् तृण ॥ रज का मानवीकरण भी अवलोकनीय है --- देवगुर्वोरिव शेषां शीर्षेत्वां स्थापयन्त्यमी। हस्तेने हस्तिनो हर्षादहो ते धूलि मान्यता ॥ स्वस्ति श्री मति लेखेपि यत्नतः प्रेषितेपि च। परं सिद्धिस्तवाधीना शक्तिस्ते रज इदृशी॥ जगदाधार भूतेन जलदेन पुरस्कृताम् । वातेनोढां निरीक्ष्यत्वां घनाशा जायते नृणां ॥ सर्वसहा प्रश्रृतित्वात्मद्यमानं पदैर धः। न कुप्यसि कदापि त्वं रजस्ते क्षान्तिरुत्तमा॥ यस्या नाम पदाधस्त्यां त्वां लात्वा रविवासरे। मस्तके क्षिप्यते मंत्रात् सा स्त्रींवश्या रजो नृणाम्॥ गालिदाने न रुड् लज्जे यत्र स्वेच्छा कृतं सुखम्। रजः पर्व यतो जज्ञे तत्मान्यं कस्य नो रजः॥ रथ्यासु रममाणानां शिशुनां पांसुशालिनाम्। धूले त्वं स महापि शृंगारादतिरिच्यसे । १. तृणाष्टकम् (१-८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012071
Book TitleMahopadhyaya Samaysundar Vyaktitva evam Krutitva
Original Sutra AuthorN/A
AuthorChandraprabh
PublisherJain Shwetambar Khartargaccha Sangh Jodhpur
Publication Year
Total Pages508
LanguageHindi
ClassificationSmruti_Granth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy