________________
।। नमामि नित्यं गुरु श्री हिमांशुम्
- प.पू.भाग्यचन्द्र विजयजी
तैषां तपोसंयमाऽऽदि “धन्नाअणगार" समानैव भाति स्म । आधुनिक काले तादृशाः आराधना कोऽपि कर्तुं न शक्नुवन्ति । शत्रुजयतपसा सह श्री गिरनारतीर्थस्य
नवनवतियात्रा कृतवान् । श्रीसिद्धागिरि तीर्थस्य नवनवति-यात्रा अनेककृत्वः कृता। तपस्वीसम्राट गुरुश्रीहिमांशुसूरीवर्याणां जीवनस्य यशोगाथां देवगिरायां श्री संघ-संगठनार्थेशासनरक्षार्थेअनेकानि आचाम्लानि कृतवन्तः, अनेकाश्च किञ्चिन्मया लिख्यते। अतोऽत्र किञ्चित्स्खलनं स्यात्तत्क्षन्तव्यं भवद्भिः अभिग्रहाः (संकल्पाः)तदर्थेकृताः । तेषां उत्कृष्ट तपो आराधनायाः एको सूचिपत्रं विवेकिभिः
भवति अहं गणना कर्तुंन शक्नोमि । अस्य महापुरुषस्य जन्म (उत्तरगुजर) माणेकपुरनगरे थेष्ठिवर्य श्री फुलचंद पूज्यगुरुदेवेः सिद्धिगिरि(पालीताणा)मध्ये नवविंशत्याधिकद्विसहस्त्रमे भाई धर्मपत्नी कुंवरमाताकुक्षौ सुतत्वेन जातः मातापित्रादिस्वजनैः "हीराचंद" विक्रमाब्दे मागशीर्षशुकलद्वितीये तिथौ श्रीनवपदस्य तृतीयपदे (सूरिपदे) इति नामाऽभिधानः कृतः । पूर्वकृतशुभकर्मोदयेन शैशवकालेन एव तन्मनो जिन आरूढवन्तः । श्रीसिद्धाचल-गिरनारतीर्थयोः चरणे अनुपमभक्ति कृतवान् । पूजादिआवश्यकक्रियायां धर्मनिष्ठं जातम् । गृहस्थवासे स्थिते सति जिनवचने श्रीगिरनारतीर्थे चातुर्मासकृत्वा अनेका इतिहासा अरचयन् । तस्मिन् (प्रवचने) अतीव रागमासीत् । नित्यं जिनवचनश्रवणेन संसारप्रति वैराग्यशाली तीर्थश्रीसहसावनतीर्थोद्धारः कृतः आजीवनं पादविहारं कृत्वा उत्कृष्ट-आलंबनं भवति स्म । निजपुत्रः 'चीनु' अपि पितुः संस्कारेन धर्मेसंस्कारवर्धितः।
पूरितवान् । षण्णनवतिवयेऽपि पादेनविहार कुर्वन्ति ते । गिरनारसहसावनअंतरायादि-अशुभकर्मानि क्षयं कृत्वा श्रीरामचन्द्रगुरुसमीपे पुत्रेन सह
माणेकपुर-वासणा-धर्मरसिकवाटिकादि अनैकतीर्थानां प्रतिष्ठाः कृताः । अनेकान् राजनगरे एकनवनवतिशताधिकएकसहस्त्रतमे विक्रममाब्दे वैशाखशुक्ल नवम्यां
पुण्यात्मान् चारित्ररत्न अर्पयित्वा शासनसेवायां युज्यवन्तः । तीथौ चारित्ररत्नं गृहीतवान् । प्रेमसूरीश्वरादिगुरुनिश्रायां गहनशास्त्राऽभ्यास
एवंविधानेकशासनप्रभावनायाः कार्याणि कृत्वा एकोनसप्ततिवर्ष यावत्
निर्मलसंयमपर्यायं पालयित्वा षण्णनवतिवर्षायुः पूरयित्वा गिरनारतीर्थमध्ये कृतवान् । पूज्यगुरुदेवस्य समर्पणभावेन अपूर्वसेवां कृतवान् । अष्टप्रवचनमातायाः
"अरिहंत' .... "नेमिनाथ...” इति श्वासोश्वासे रटन-कुर्वन् अपूर्वसमाधिपूर्वक विशुद्धपालनेन चारित्रभावे अतीवृद्धिं कृतम् । निर्दोषभिक्षाचर्यया आत्मशुद्धिं
नवपञ्चशताऽधिकद्विसहस्त्रमे विक्रमवर्षेमागशीर्षशुक्लद्वितीये तिथौ पुज्यात्मा कृतवान् । कदापि स्वनिमितं कृतं द्रव्यं ते न गृहीतवान् । पूज्यगुरुदेवैः अहमदनगरे
स्वर्गगमनं गतवन्तस्ते । यत्र कृत्रापि स्थितास्ते अस्माकं संयमजीवने पञ्चदशाधिकद्विसहस्त्रमे विक्रमशरदि वैशाखशुक्लषष्ठतिथौ पंन्यासपदे
संयमाराधनायामाशिर्वादपूर्वकं प्रेरणादायकाः उत्साहवर्धकाश्च भवन्तु । शुभमस्तु । स्थापिता।