________________
15डी गयो रे...
- प.पू. गटश विमलप्रल म. सा.
यत्रापि तत्रापि गता, भवंति हंसा महीमंडलाय । हानिस्तु तेषां हि सरोवराणां, येषां मरालैः सह विप्रयोगः ।।
श्रमणसम्मेलने ओंकारसूरयः दिवं गताः अधुना च इमे श्रावका: (रजनी देवडी) दिवं गताः, इदं किं जातम् ? किं कोऽपि देवः बलिदानमिच्छति? बलिदानेनैव कोऽपि देवः तुष्यति संवैक्यं च भवति चेत्, एवं भवतु । अहं मम प्राणत्यागार्थं सज्जोऽस्मि, याज्जीवम् अनशनार्थम् अहं प्रगुणोऽस्मि। ईदृशी भावना तैः तत्र श्रीसंघसमक्षम् उद्घोषिता । वयमपि तदानीं तेषां समीपे एव स्थिताः आस्म । अधुनाऽपि तद् दृश्यम् वयं स्फुटं स्मरामः । तलेटीमार्गः, खेतलावीरधर्मशाला, रजनीदेवडीपार्थिववपुः, चतुर्विधसंघस्य सजलानि नेत्राणि, शताधिकाः साधवः, ततोऽप्यधिका: साध्वयः - इदं सर्वं अधुनाऽपि स्मरणपथमायाति।
सूरिवरेण पंचोपवासाकृता यद्यपि एतत् प्राणात्यागकरणं सकलसंघेन निषिद्धम्, विशेषतः परमतपसिभः पूज्यैः श्रीभद्रंकरसूरिभिः निषिद्धं, ततः ते तस्माद् विरताः, परन्तु तेषां भावना कीदृशी उत्तमा आसीत् - इति तु ज्ञायते एव।
पन्या:तेसाचार्या धन्यातेगांउदातभावना।
वि. सं. २०५९ मध्ये वयं कच्छात् अमदावाद प्रति प्रतिष्ठमानाः आस्य तदा खाखरेचीनगरे (मागशीर्ष वदि-१) अस्माभिः वर्तमानपत्रे पठितं यत इमे तपस्विनः आचार्याः दिवं गताः इति । तदानीमेव देववन्दनं कृतं प्रवचनेऽपि तेषामेव गुणानुवादा: विहिताः। स्वर्गगतसूरीणां अद्भुतं सेवाकार्यं कुर्वाणान् मुनि हेमवल्लभ विजयानपि वयं स्मृतवन्तः। केवलं स्वगुर्वाज्ञां स्वीकृत्य विशतेषु त्रयोदशवर्षेषु अखंड सेवाव्रतं पालयन्तः हेमवल्लभविजयाः सत्यं हेमसदृशाः एव । स्वगुरुसेवां तु कदाचित् शिष्या कुर्वीत (यद्यपि अद्यतने काले एवं करणमपि दुर्लभम्) परन्तु इमे आचार्याः नैव स्वगुरवः तथाऽपि केवलं गुर्वाज्ञां अंगीकृत्य सेवाकरणं नैव सुकरम् । ते तपस्विनः आचार्यास्तु धन्याः एव, परं तेषां सेवाकारिण: हेमवल्लभविजयादयो मुनयोऽपि धन्याः एव । अद्य एतावत्सु मुनिषु हेमवल्लभविजयसदृशाः विरलाः एव साधवः स्युः। तेषां सेवाकारिणां जीविता धन्यमिति वयं तदा प्रवचने उक्तवन्तः।
જેમ આ ધરતી ઉપર અવતરેલ હંસલો જ્યાં રહે ત્યાં તે ભૂમિની શોભામાં વૃદ્ધિ કરે છે, પરંતુ જે સરોવરનો ત્યાગ કરી અન્ય બીજે ઉડી જાય તે સરોવરને તો નુકશાન જ છે, તેમ અનંતની યાત્રાએ નીકળેલો પૂ.આ. હિમાંશુ સૂરીશ્વરજી મહારાજનો આતમહંસ જ્યાં પણ જશે ત્યાં સૌંદર્યમાં વધારો કરશે પણ આ ભરતક્ષેત્ર માટે તો તે નુકશાનકર્તા જ બનેલ છે. અને ક ભવ્ય જીવો ના જીવનવનમાં દીપક ભૂઝીયો પ્રકાશ અપી, ધર્મઆરાધનાના છોડોનું જેઓએ રોપણ કર્યું તેવા કેટલાયે જીવો તેઓશ્રીના વિરહમાં નિરાધાર બની ગયો છે. જૈનસંઘ ઉપર કરેલા તેઓશ્રીના ઉપકારો અવિસ્મરણીય બની રહેશે. પૂર્વજોના ઇતિહાસમાં સાંભળવા મળે તેવા વિશુદ્ધ સંયમના ધારક બની અમારા જેવા બાળજીવો માટે આદર્શ આગગાર હતા. પરમાત્માની આજ્ઞાનું શક્યતઃ વિશેષપાલન થવાનો આનંદ ન હોય ! તેવી સદાકાળ પ્રસંન્નતા તેમના મુખારવિંદ ઉપર રહેતી હતી. એવા આ તૂટવા તાર સર વહાવી, મહાપુરુષની અનેક ગુણાત્મક દેહમૂર્તિનું
સ્મરણ અનેક જીવોના આત્મોન્નતિના પંથે प्रगति साधनोरंजनेमे भगमना....
સૂરિદેવ ગયા નૂર પ્રગટાવી.
da n Eucation interneto
११२