________________
बट्याः धन्यास्ते आचार्याः
गतवर्षे (वि. सं. २०६०) वयं जोगेश्वरी (मुम्बय्याः | उपनगरम्) गताः आस्म । तत्र च पू. हिमांशुसूरिस्वजनगणद्वारा सिद्धचक्रपूजनमासीत् । विधिकाराश्च पण्डिताः धनञ्जयाः आसन् ।
- पं. मुक्तिचन्द्रविजयः तेश्च आचार्यपद-तपः पदादिवर्णनेषु हिमांशुसूरिविषयकं कथितम्,
- पं. मुनिचन्द्रविजयश्च अद्यापि वयं न विस्मृतवन्तः। तैरेवं कथितम् उज्जयन्ततीर्थस्थितैः आचार्यश्रीहिमांशुसूरिभिः एकदा श्री नेमिनाथ समक्षं षोडशोपवास: प्रत्याख्याताः। उपवासेऽपि प्रतिदिनं ते निर्व्यग्रं उज्जयन्तादिम् आरुह्य श्रीनेमिजिनभक्तिं कुर्वन्ति स्म । एकादशे उपवासे तैः चिन्तितं कथं न अहं सिद्धाचलं गच्छेयम् ? एतत्संकल्यानन्तरमेव तैः ततः प्रस्थितम् । प्रायः अष्टादशे उपवासे. ते तत्र प्राप्ताः, परं शत्रुजयादिमारुह्य श्रीआदिजिनदर्शनं कृत्वा जलं पीतम् । उपवासदिनेषु अपि अखण्डं प्रतिदिनं ते विमलाचलम् आरोहन्ते स्म । एवं एकत्रिंशतं उपवासं ते अप्रमत्तभावेन विहितवन्तः। त्रयस्त्रिंशत्तमे च दिने तदीयाः भक्ताः पारणार्थम् आगताः कथितवन्तश्च भो गुरुदेवाः ! अद्य पारणादिनं वर्तते। अद्य भवन्त उपरि (शजयोपरि) मा गच्छन्तु । नवरं दृढसंकल्पाः ते तद् विज्ञप्तिम् अनाहत्य उपरि गताः एव । इह च भक्ता। तेषां प्रत्यागमनं प्रतीक्षमाणाः स्थिताः। द्वादशवादनवेलायाम् अतीतायामपि ते न आगताः। धैर्यपूर्वकं भक्तिपूर्वकं च ते भक्ता: तान् प्रतीक्षमाणाः एव अतिष्ठन् । एवं अपराह्नसमये (चतुर्वादनसमये कथं च तिथ्यादिप्रश्ना निराकृता स्युः? एतदर्थं ते भृशं चिन्तिताः आसन् । यदाऽपि वयं तत्समीपं गता तदा प्रायः) ते अवातरन् भक्तिलोलुपा भक्ता: कथितवन्त: यद अस्माकं तत्सम्बन्धिनः विचारा: तैः श्राविताः। वि. सं. २०४४ श्रमण सम्मेलने बहधा तपागच्छश्रमणवर्ग: एकतां निवासेषु प्रेषयन्तु मुनीन् वयं चिराद् भवतः प्रतीक्षामहे । नवरं तैः प्राप्तः तत्र तेषामपि महत्त्वपूर्ण योगदानम् आसीत् । परमतपस्विभिः कथितम् अद्य मया आचाम्लतपः प्रत्याख्यातम् । तिथ्यादिसत्यरक्षार्थं संघभेदकरणं तेषां मते उष्णीषरक्षार्थं शिरच्छेदकरणम् आसीत्। तिथ्यादि सत्यं अतः भवन्निवासेषु आहारार्थं मुनयः नैव आगमिष्यन्ति । चेत्, संघभेदाऽभावस्तु महत् सत्यमिति ते मन्यन्ते स्म। भवन्निवासेषु निदोषाहारोऽपि प्रायेण न शक्यः । शासनोन्नतिकते संघशान्तिकते ते स्वप्राणानपि तणाय मन्यन्ते स्म । मम प्राणा: गच्छन्ति चेत अधना त्रिशत्तमोपवासपारणेऽपि तपस्विसूरीणां आचाम्लतपः वीक्ष्य सर्वे एव गच्छन्त, मम प्राणाहत्याऽपि संघशान्तिः भवत इति तेषां उदात्तभावना अनेक प्रसंगेषु सर्वे: दृष्टा। भक्ता: नतमस्तका: जाताः।
पालिताणायां रजनी देवडी महानुभावकारिते अभिषेकप्रसंगे (वि. सं. २०४७) यदा एते सूरयः शासनरागिणः शासनोन्नति स्वप्नदृष्टारः च आसन् । अभिषेकाऽनन्तरमेव रजनी देवडीमहाभागः दिवं गताः तदानीं तन्मतकसमक्षमेव तै: ईदृशी भावना तदर्थं च तैः घोरं तपोऽपि प्रारब्धम् । तपागच्छे एकता कथं स्यात् ? (स्वप्राणत्यागभावना) घोषिता ।