SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ જૈન દાર્શનિક સાહિત્ય અને સમ્બન્ધ પરીક્ષા एतावन्मात्रतवार्थाः कार्यकारणगोचराः। विकल्पा दर्शयन्त्यर्थान् मिथ्यार्थी घटितानिव ॥ १७ ॥ मिन्ने का घटनाऽभिन्ने कार्यकारणतापि का । भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ १८॥ संयोगि समवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच्च न सम्बन्धी च तादृशः ॥ १९ ॥ जननेऽपि हि कार्यस्य केनचित् समवायिना । समवायी तदा नासौ न ततोऽतिप्रसङ्गतः ॥ २० ॥ तयोरनुपकारेऽपि समवाये परत्र वा। सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम् ॥ २१ ॥ संयोगजननेऽपीष्टौ ततः संयोगिनौ न तो। कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता ॥ २२ ॥ -प्रमेयकमलमार्तण्ड पृ० ५०४-५११ 6५२ स्याद्वादरत्नाकर तथा प्रमेयकमलमार्तण्डमांथी कृत ४२। सम्बन्धविषय पूर्वपक्ष सम्बन्धपरीक्षानो अर्थ समपामा अत्यंत उपयोगी छ. तभ १ सम्बन्धपरीक्षावृत्तिन। संस्कृतभा पुनरुद्धार ( Restoration ) ४२५॥ भाटे ५५ अत्यत 6पयोगी है.
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy