SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ श्रीमद् विजयराजेन्द्रसूरि - स्मारक ग्रंथ ञिस् - ञिद्ल देऽङ् जि - रतर् ऽग्युर | बेल् प यइ - दग् - ञिद्-दु मेद् ॥ २ ॥ रूपषो हि सम्बन्धो द्वित्वे स च कथं भवेत् । तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः ॥ २ ॥ टि०-ग्थन् ब्रतोस् - प निब्रेल - पर यह । मेदू न दे ऽदि जि-ल्तर ब्रतोस् । योद् नऽङ् कुन्-ल रग्-म-लस् । द्डोस् - पो जि-ल्तर ब्लतोस् - पयिन् ॥ ३ ॥ परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥ ३ ॥ सं० ७७६ टि० ङोबो द्रेस् - पब्रेल्० यिन् दु । देपियर र बन्थि - दद् प । सं० टि० - ञिस् नि ब्रेल - पश्चिग् दु यिस् । चि-स्ते बेल् न दे दङ् ग्ञस् । ब्रेल - प गड् यिन् थुगू-प मेद् । दे - बशिन् ब्रेल मेद् शेस् - पर् ब्य ॥ ४ ॥ द्वयोरेकाभिसम्बन्धात् सम्बन्धो यदि तद्द्वयोः । कः सम्बन्धोऽनवस्था च न सम्बन्धमतिस्तथा ॥ ४ ॥ सं० 1 टि० - द्ङोस् - पो दे ञिस् दे लस् गशन् । दे दग् थम्स् - चढ् ब्दग्- ञिद् ग्नस् । दे बस् रङ् द्डोस् म द्रेस् लो । दे दग् ग्स् - पस् ऽत्रे - पर् ब्येद् ॥ ५ ॥ तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः । इत्यमिश्राः स्वयं भावास्तान् मिश्रयति कल्पना ॥ ५ ॥ सं० टि० - दूढोस् - पोथ - दद् र्तोग्स्-व्यडि फियर । दे यि र्जेस् - सु -ऽब्रङ् - ब यिस् । ब्य दङ् ब्येद्-प-पो यि छिग् । स्त्र-ब-पो दग् sगोदू - पर्-व्येद् ॥ ६ ॥ तामेव चानुरुन्धानैः क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥ ६ ॥ सं० टि०-थुं दङ् ऽब्रस्-बुऽि ऽब्रेक् - प यङ् । दे ग्ञिस् ल्हन्- चिग् मिग्नस्-पस् । ग्ञिस् लग्नस् - प जि-स्तर ग्रुब् । ग्ञिस् ल मि ग्नस् जि - इतर ब्रेल ॥ ७ ॥ कार्यकारणभावोऽपि तयोर सहभावतः । प्रसिध्यति कथं द्विष्ठोऽद्विष्ठे सम्बन्धता कथम् ॥ ७ ॥ बेल् प मेद् ॥ ८ ॥ टि० - रिम् लस् द्ङोस्-पो चिग् लग्नस् । ग्ान् ल रे-ब मेद् - पयिन् । दे मे - पर्यङ् योद्-पडि फियर । ग्चिग् लग्नस् - प क्रमेण भाव एकत्र वर्त्तमानोऽन्य निस्पृहः । तदभावेऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान् ॥ ८ ॥ सं० सं० -
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy