SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ श्रीमद् विजयराजेन्द्रसूरि - स्मारक - प्रथ ५७८ ८. सप्तसप्तत्यालवानां मुहूर्त्तः ॥ ९. त्रिंशता मुहूर्तैरहोरात्रः ॥ १०. तैः पञ्चदशभिः पक्षः ॥ ११. द्वाभ्यां पक्षाभ्यां मासः ॥ १२. मासद्वयेन ऋतुः ॥ १३. ऋतुत्रयेण अयनं ॥ जैनधर्म की प्राचीनता १४. अयनद्वयेन संवत्सरः ॥ १५. तैः पञ्चभिर्युगं ॥ १६. विंशत्या युगैर्वर्षशतं ॥ १७. तैर्दशभिर्वर्ष सहस्रं ॥ १८. तेषां शतेन वर्षलक्षं ॥ १९. तेषां चतुरशीतिवर्षलक्षैः पूर्वाङ्गं ॥ ८४००००० ॥ अत्रांकद्वयं विंदवः पंच ॥ अग्रे च स्वस्वा अनंतपूर्वक चतुरशीतिलक्षै गणनीयस्तथा च उत्तरोत्तरोकौ भवति । २०. पूर्वं ॥ ७०५६०००००००००० || डंकाः ४ दिवः १० ॥ २१. तुडितांगं ॥ ५९२७०४ बिंदवः पंचदश अंकाः ६ ।। २२. तुड़ितं ।। ४९७८७१३६ बिंदवो विंशति अंकाः ८ ॥ २३. अडडांग ।। ४१८२११९४२४ बिंदूनां पंचविंशतिः अंकाः १० ॥ २४. अडडं ॥ ३५१२९८०३१६ त्रिंशदिवः अंकाः १२ ॥ २५. अववांगं ।। २९५०९०३४६५५७४४ पंचत्रिंशद्विदवः अंकाः १४ ॥ २६. अववं ॥। २४७८७५८९११०८२४९६ चत्वारिद्विदवः अंकाः १६ ॥ २७. हूहूकांगं ।। २०८२१५७४८५३०९३९६६४ ॥ पंचचत्वारिश हिंदवः अंकाः १८ ॥ छः ॥ २८. हूहूकं ॥ १७४९०१२२८७६५९८०९१७७६ पंचाशद्विदवः अंकाः २० ॥ २९. उत्पलांगं ॥ १४६९१७०३२१६३४२३९०९१८४ पंचपंचाशद्विदवः अंकाः २१ ॥ ३०. उत्पलं ।। १२३४१०३०७० १७२७६१३५५७१४५६ षष्टिबिंदूनां काः २४ ॥ ३१. पद्मांगं ॥ १०३६६४६५७८९४५११९५३८८००२३४ पंचषष्टिबिंदूनां अंकाः २६ ॥ ३२. पद्मं । ८७०७८३१२६३१३९००४१२५९२१९३५३६ सप्तति बिंदवः ऽकाः २७॥ ३३. नलितांगं ७३१४५७८२६१०३६७६३४६५७७५४२५७०२४ पंचसप्ततिबिंदवः ऽकाः २९ ॥ ३४. नलितं ६१४४२४५७३९२७०८८१३११२५०५१७५९००१६ अशीति बिंदवः ऽकाः ३१ ॥
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy