SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ "तीर्थं तथा राष्ट्र प्रति जैन समाजस्य योगदानं" तीविचातीर्थे जगति विबुधा, साधवः सत्यतीखें। अडस तीर्थ फरी आवे पण, श्वानपुर्ण नहीं जाय" गौरव भावः अस्ति। गंगातीर्थे मलिनमनसः, योगिनः ध्यानती।। एतेन् श्लोकेन् ज्ञातुम् शक्यते यत् मदमात्सर्यादिदुर्गुण अस्मिन् अवसर्पिणि काले प्रप्रथमम् भगवतः ऋषभदेवस्य धारातीर्ये घरणिपतयः, वान तीर्ये धनाढयाः। युक्तत्वात् श्वान गंगा स्नानेनापि पवित्रः नैव भवति। काले राज्यव्यवस्थायाः आविष्कारः नूतनतया कृतः। (जैन लज्जातीये कलयुवतयः पातकं क्षालयन्ति ।। एतस्मिन् विचारे अन्येपि बहूनि महापुरुष वचनानि धर्मानसारेण महाकालस्य अवसर्पिणिकालः इति नाम दत्तम्) तत्र तीर्थ सूचकः शब्द । पवित्रता एवं च तीर्थ करोति अर्थात् प्रसिद्धानि सन्ति। यथा ऋषभदेवः एव प्रप्रथमः राजा। तेन प्रजाहितम् आधारिकृत्य पावित्र्यं उत्पादयति इति तीर्थकरः। एतादृशः तीर्थकरः अन्य स्थाने कृतं पापं, तीर्थ स्थाने विमुच्यते। राज्यव्यवस्थायाः, आचारव्यवहाराणाम्, नियमानाञ्च स्थापना लोकान्तिकदेवैः प्रायन्ते-'भगवन् कृपया तीर्थ प्रवर्तयताम्" तीर्थ स्थाने कृतं पापं, वजलेपो भविष्यति।। कता। एतस्मिन प्रयत्ने इहलोके सर्वरूपेण प्रजानाहित, कल्याण, इति। एषः तेषाम् देवानाम् आचार-नियमः। इत्यादीनी-नव्वाणु पूजाविधौ उच्यते - "तीरथनी आशातना सखशान्त्यादिकम् साधनीयम् तेन सहैव मोक्षसाधनं प्रधान तीर्थ शब्दस्य व्युत्पत्तिः एवमस्ति। -त-प्लवनतरणयोः. नवि करीये-" लक्ष्यम् आसित्। अनादि कालतः भारतीयानाम् कृते एतादृश इति धातो तरति पापादिकं यस्मात् तद् तीर्थ इति विग्रहाउणदि तथा च एतादृशः भवसागरतरणोपायसाधनेन तीर्थेनापि, मोक्ष-प्रधानसंस्कृत्याः निरन्तरधारा प्रवहन्ति अस्ति। सूत्रेण अत्र थक् प्रत्यय तृ+थक्, 'ऋतइत् धातोः' इति इत्वं, तरणं नैव भवति चेत् अन्येय केन वा भवेत् ? प्राचीनकाले मालवदेशे मांडवगढराज्यस्य महामंत्री रपरत्वं, उपधादीधः एवं रित्या तीर्थ इति शब्द समुत्पन्नः। राष्ट्र प्रति जैन समाजस्य योगवान: पेथडशाह महानदी, कुशलश्चासीत्। एतस्य जीवन चरितं तीर्थ द्विविध। 1. जंगमतीर्थ 2. स्थावर तीर्थ एतास्मिन् बृहत् विश्वे अनेकानि राष्ट्राणि, तेषु अन्यतमम् 'संस्कृते "सुकूत सागरः" नामके ग्रंथे वर्णितमस्ति। विशिष्ट 1. देहधारी सत्पुरुष-परमात्मा एव जंगम-तीर्थ। । भारतराष्ट्र अस्माकम् एतस्मिन् भारतराष्ट्र विविधाः समाजाः। पारिणामिकी बुद्धिमान् सः स्वीय जनहित कार्येषु सर्वरीत्या 2. परमात्मनः कल्याणक भूमयः, तपोभूमिः, विचरण- तेषु पुनः जैन समाजः एक श्रेष्ठः, सनातनः, जनोपयोगि, साफल्यं प्राप्तवान्। सः सर्वजनाहिताय-सुखाय च स्वीय राज्यतः स्थानानि, प्राचिनार्वाचि प्रतिमा शोभिताः चैत्यालयाः एतानि विश्वप्रियः समाजः। इदानीम् एतादृशः जैन-समाजस्य राष्ट्र देवगिरि राज्यपर्यन्तमार्गे भोजनशाला, पान्धशालाः, स्थावस्तीथानि। पुनः स्थावर तीर्थानि पञ्चविधानि सन्ति। यथा प्रति कदा आरभ्य, कैः, कीदृशं योगदानं समर्पितम् इति किञ्चित विश्रामगृहाणि निर्मापयित्वा तद्द्वारा राज्ययोः मध्ये परस्पर 1.सिद्धक्षेत्र 2. अतिशय क्षेत्र 3.पुण्य क्षेत्र 4.जलधारा क्षेत्र विचारयितम् अस्माकं प्रवृत्तिः। । सौहार्द्रम् स्थिरिकृतवान्। 5. भावक्षेत्रं च। जैन : जिनः उपास्यदेवता एषां ते, यद्वा जिनः उपास्यते यैः ते एवमेव गुजरातराज्यस्य वस्तुपालः तेजपालः द्वौ सचिवौ श्री नमस्कार महामंत्रस्य प्रत्येक अक्षरं तीर्थस्वरूपमस्ति। जैनाः। जिन अणु -जिनोपासकाः। समाज-सम् उपसर्गपूर्वकः अपि अतीव दूरदर्शीनौ आस्ताम्। गुजरात् देशस्य घोलका अर्थात् प्रत्येकस्मिन् अक्षरे परमात्मभावनायाः पवित्र ध्वनिः आज् धातोः घम प्रत्यय योजनेन निष्पन्नं पदं समाजः इति। नामकस्य प्रमुख नगरस्य राजा वीरधवलः पराक्रमी, सत्वशीलः, निहितः अतः एषः महामंत्रः तीर्थस्वरूप वर्तते। यथा-"अडसठ सम्मील्य अजन्ति अर्थात् गच्छन्ति इत्यर्थः। एवं च भारतराष्ट्रे महान्उदारी, विशालहृदेयी, दयालुः,विनीत: गंभीरयासित्। सः अक्षर ओना जाजो, अडसठ तीरथ सार' सर्व जैनः सह सौहार्द भावेन जैनानां व्यवहार सर्व कालेषु सर्वदा प्रजाहितचिंतकः। नगरस्य अधिष्ठातृ देवतायाः परामशन अभियुक्तः पूज्यैः एवमुक्तम् प्रसिद्ध अस्ति। आसितिति जैन समाजः इति नाम सार्थकम्, वैशिष्ठयं पूर्ण च अन्सत्य एव जिनेश्वरस्य उपासकाभ्यां तथा न्यायनिष्ठाया। "इवान होय ते गंगाजलमां, सौ जन वेला न्हाय राजते। अतैव अन्य धर्मीयानामपि जैन समाजप्रति भारते सर्वदा वस्तुपाल-तेजपालाभ्याम् मंत्री स्थानां नृपेण दत्तम्। An Educamorninternational P ARAPormonal the only
SR No.012062
Book TitleAtmavallabh
Original Sutra AuthorN/A
AuthorJagatchandravijay, Nityanandvijay
PublisherAtmavallabh Sanskruti Mandir
Publication Year1989
Total Pages300
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy