SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १८] જ્ઞાનાંજલિ श्रीमन्त्रीशवतंस ! नूतनभवत्कीर्तिप्रवन्धावली नित्यव्यालिखनेन तालतरुषु च्छिन्नच्छदथेणिषु । कः स्यादस्य निसर्गदुर्गतकवित्रीमण्डलस्य श्रुते राकल्पः क्षितिकल्पवृक्ष ! न यदि स्वर्णानि दद्याः सदा ॥ १२ ॥ ॥ एते ठ० लूणसीह सुत ठकर अरसिंहस्य ॥ छ । प्रशस्तिलेखाङ्क-७ अमन्दपदनिस्यन्दपदप्रेमपचेलिमाः । वाचः श्रीवस्तुपालस्य वन्द्या वाचस्पतेरपि ॥१॥ सिद्धे सिद्धनृपे, शनैरवसिते राज्यप्रतापो दृढो ( ? पे दृढे ) ___ जाता गूर्जरनिर्जरेन्द्रमहिषी गोपोपभोग्यैव भूः । कारुण्यादुपकारिणो भगवतस्तद्वस्तुपालच्छलात् सर्गोऽयं सुकृतैः सतां परिणतः श्री-वाङ्मयो वेधसः ॥२॥ लक्ष्मी नन्दयता, रति कलयता, विश्वं वशीकुर्वता, अक्षं तोषयता, मुनीन् मुदयता, चित्ते सतां जाग्रता । संख्येऽसङ्ख्यशरावली विकिरता, रूपश्रियं मुष्णता, नैकध्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥ ३ ॥ शेषाहिः सह शङ्करेण, शशिना राका, सरो मानसं हंसः, कैरविणीकुलानि शरदा, गङ्गा तुषाराद्रिणा । सम्भूयापि न यस्य विश्रुतगुणग्रामस्य जेतुं क्षमाः स्नानोत्तीर्णसुरेन्द्रदन्तिरदनच्छायावदातं यशः ॥ ४ ॥ कस्तूरिकापङ्ककलङ्कितानि वक्त्राम्बुजानि द्विषदङ्गनानाम् । प्रक्षालयामास चिराय चारु यत्खड्गधारामलिनप्रवाहः ॥५॥ नैवान्यः स्पर्द्धमानोऽपि ववृधे यस्य कीर्तिभिः । ऋते वियुक्तवैरिस्त्रीगण्डमण्डलपाण्डुताम् ॥ ६॥ असावाद्यः सर्गः शिवि वलि-दधीचिप्रभृतयो _ विधातुासेन व्यवसितवतो दातृविधये । कलौ संक्षिप्तैतत्प्रकृतिपरमाणूच्चयमयः समासेनेदानी स्फुटमयममात्यैक तिलकः ॥७॥ सौभ्रानं पितृभक्तिरत्र निबिडा मैत्रीति रामायणी येनाश्रावि नृशंसभार्गवभुजोपाख्यानवज कथा । किञ्चान्यत् तपसः सुतो नरपतीनाक्रम्य योष्टवान् पर्वाऽऽसीदधिकं तदेव रतये यस्यानिशं भारतम् ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy