________________
પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખે તથા પ્રશસિતલેખે [ ૩૭
तत्तादृग्नवधर्मकर्मरचनासंवर्मितानां मुहु
र्माहात्म्यं किल वस्तुपालयशसां कः प्रस्तुतं न स्तुते । वन्द्योऽपि द्युसदा सदा कलयति श्वेतांशु-साधिप
स्वःस्रोतांसि जटातटे यदुपमापूतानि भूताधिपः ॥ ३॥ ईदृक्किञ्चनदानविक्रमधरोद्धारैश्चिराय॑ते ।
शुद्धं साधु च वस्तुपालसचिवेनेवेति देवो हरिः। श्रीकान्तोऽपि जितासुरोऽपि जगतां धुर्योऽप्ययं वर्णिकां
त्वत्कीर्तेरिव दर्शयत्यभिसभं हस्तात्तकम्बुच्छलात् ॥ ४॥ श्रीमन्त्रीश ! वसन्तवत् तव यशो लक्ष्मीसखीषु स्वयं
गायन्तीषु जगन्निधेरुदरभूः पातालपाता स्मितः । श्रोतुं नाभिपथे विभर्ति निभृतं देवः सहस्रस्फट
शङ्के शुक्लसहस्रपत्रमिषतो मूर्धा तमक्षिश्रवाः ॥५॥ त्वत्कीर्तिच्छन्नमूोगिरिश-गिरिजयोोगभाजोः करान
स्पर्श भूयोवियोगव्यसनचकितयोरर्द्धनारीशभावः । जज्ञे श्रीवस्तुपाल ! ध्रुवमयमनयोस्त्वत्प्रतापाग्निकीला
लीलाभिस्तारकार्तस्वरवरवपुषोः सन्धिबन्धाभिरामः ॥ ६॥ सुरस्त्रीणां वक्त्रैः शुचिभिरभिभूतोऽपि महसा
महङ्काराद्वैतं यदकृत कलङ्की हिमकरः । मुदा तेजःपालाग्रज ! तदपि माष्टुं स्मयमयै__ रमीभिर्गायद्भिर्दिशि विदिशि तेने तव यशः ॥७॥ यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते
कृतयुगकृतिभिस्तैरस्तु तद् वस्तुपाल !। चतुर ! चतुरुदन्वद्वन्धुरायां धरायां
त्वमिव पुनरिदानी कोविदः को विदग्धः ? ॥ ८ ॥ मय्येवं जागरूके शरणमुपगतो मत्प्रभुप्रौढकीति
स्पर्धाबद्धापराधस्त्रिभुवनविभुना हुँ किमेतेन पाल्यः । इत्याक्रम्यातितीव्र प्रथमममुमुमाकान्तचिष्मदक्षि
च्छद्मा संशोप्य दीनं शशिनमनमयद् वस्तुपालप्रतापः ॥९॥ पाताले त्वदरातिभूपतिवधूनेत्राम्बुपूरः पतन्
पाथोनाथपथैः कदर्थयतु मा पीयूषकुण्डानि नः । इत्यब्धेरमुमुद्धरन्ति विबुधाः श्यामेन सोमायने
कुम्भेनेव सकजलं जलमिदं तल्लक्ष्मलक्ष्यादिह ॥ १० ॥ अस्मत्प्रभुप्रभवतीव्रतरप्रतापस्पोंद्धतः कथमनेन धृतोऽयमौर्वः । यात्रोत्सवे तब वसन्त ! महीरजोभिरित्थं क्रुधेव पिदधुर्जलराशिमश्वाः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org