SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०६] જ્ઞાનાંજલિ राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभिः ___ यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुमिथः ॥८॥ बाढं प्रोढयति प्रतापशिखिनं कामं यशःकौमुदी सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥९॥ तत्सत्यं कृतिभिर्यदेष भुवनोद्धारैकधौरेयतां बिभ्राणो भृशमच्युतस्थितिरतिप्रीत्युत्तरं गीयते । यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ? ॥१०॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः । वृषप्रियोऽप्युग्र इति प्रसिद्धि दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥ ११ ॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययो रस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः कीर्ति काञ्चन वा पुनः स्फुटमिय विश्वेऽपि नो मास्यति ॥ १२ ॥ यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारिकेवलमभूदु देहीति सङ्कीर्तन लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् ॥ १३ ॥ दृश्यन्ते मणि-मौक्तिकस्तवकिता यद्विद्वदेणीशो यजीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीगिरः प्रादुःषन्त्यमला यशःपरिमलाः श्रीवस्तुपालस्य ते ॥ १४ ॥ कोटीरैः कटकाऽङ्गलीय-तिलकैः केयूर-हारादिभिः कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिशाभृत स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाश्चक्रिरे ॥१५॥ तैस्तैर्येन जनाय काञ्जनचौरश्रान्तविश्राणितै रानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानेकव्यसनी स एव समभूदत्यन्तमन्तर्यथा बाम याचक पसम्भावयन् ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy