________________
३०६]
જ્ઞાનાંજલિ राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभिः ___ यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः
क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुमिथः ॥८॥ बाढं प्रोढयति प्रतापशिखिनं कामं यशःकौमुदी
सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय
त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥९॥ तत्सत्यं कृतिभिर्यदेष भुवनोद्धारैकधौरेयतां
बिभ्राणो भृशमच्युतस्थितिरतिप्रीत्युत्तरं गीयते । यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते
केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ? ॥१०॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः ।
वृषप्रियोऽप्युग्र इति प्रसिद्धि दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥ ११ ॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययो
रस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः
कीर्ति काञ्चन वा पुनः स्फुटमिय विश्वेऽपि नो मास्यति ॥ १२ ॥ यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर
श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारिकेवलमभूदु देहीति सङ्कीर्तन
लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् ॥ १३ ॥ दृश्यन्ते मणि-मौक्तिकस्तवकिता यद्विद्वदेणीशो
यजीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीगिरः
प्रादुःषन्त्यमला यशःपरिमलाः श्रीवस्तुपालस्य ते ॥ १४ ॥ कोटीरैः कटकाऽङ्गलीय-तिलकैः केयूर-हारादिभिः
कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिशाभृत
स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाश्चक्रिरे ॥१५॥ तैस्तैर्येन जनाय काञ्जनचौरश्रान्तविश्राणितै
रानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानेकव्यसनी स एव समभूदत्यन्तमन्तर्यथा बाम याचक
पसम्भावयन् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org