SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ પુણ્યàાક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખા તથા પ્રશસ્તિલેખા [ ३०५ જેના ગુણેાએ જેની કીર્તિને ત્રણ જગતમાં વ્યાપ્ત કરી છેતે આ તેજપાલના પુત્ર લૂણસિંહના ગુણાની સર્વકાઈ પ્રશંસા કર છે. (૬) ભગવાન્ શ્રી આદિનાથ અને કપર્દિ યક્ષની કૃપાથી આ પ્રશસ્તિ વસ્તુપાલના વંશનું કલ્યાણ કરનારી थामी. (७) મહામાત્ય . શ્રી વસ્તુપાલની આ પ્રશસ્તિ સ્તંભતીર્થ(ખંભાત)નિવાસી ધ્રુવ જગતસિંહે લખી અને સૂત્રધાર કુમારસિંહે કાતરી. કલ્યાણુ હા ! હવે મહામાત્ય શ્રી વસ્તુપાલ સંબંધિત અદ્યાવધિ અપ્રસિદ્ધ દશ પ્રશસ્તિલેખાને અક્ષરશઃ પાઠ અને તે લેખાના ટૂંક પરિચય આપવામાં આવે છે: * प्रशस्तिलेखाङ्क -१ स्वस्ति श्रीवलिशालायां वस्तुपालाय मन्त्रिणे । यद्यशः शशिनः शत्रुदुष्कीय शर्वरीयितम् ॥ १ ॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा, सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालभिते । स्वज्योतिर्दहनाहुतीकृततमस्तोमस्य तिग्मद्युतेः, कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः ? ॥ २ ॥ श्रीवस्तुपालसचिवस्य यशःप्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स पद्मवसतिश्चलितः समाधेः ॥ ३॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? | यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥ ४ ॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः, खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाग्नयः । जुग्भन्ते स्म च पर्वगर्वित सितज्जो तिः समुत्सेकित ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः ॥ ५ ॥ कुन्दं मन्दप्रतापं, गिरिश गिरिरपाहंकृतिः सानुबिन्दुः पूर्णेन्दुः, सिद्धसिन्धुर्विधृतविधुरिमा, पञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः, कुमुदमपमद, कौमुदी निष्प्रसादा, क्षीरोदः सापनोदः, क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् ॥ ६॥ यस्योर्वीतिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः स्मेर द्विस्मयलोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । स्पृष्टिर्नाभवदीदृशी मम न मे नो मेऽप्यवाप्येति गां मुण्डन परिणद्धधातृशिरसां शम्भुः परं पिप्रिये ॥ ७ ॥ ज्ञानां. ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy