SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્ર્લાક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખે તથા પ્રસસ્તિલેખા त्यागो यद्वसुवसुवारितजगद्दारिद्रयदावानलश्वेतः कण्टककुट्टनैकरसिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदामद्वैतवैतण्डिक स्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥ १७ ॥ आश्चर्यं वसुवृष्टिभिः कृतमनः कौतूहलाकृटिभि स्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसंकथाऽपि सुदिनं तत् किञ्चिदासीत् पुनaaraamasa कोऽपि कमलोल्लासः परं निर्मितः ॥ १८ ॥ साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवर्त्तः सतां तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं ये चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥ १९ ॥ सङ्ग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापानलः श्रूयन्ते स्म समन्ततः श्रुतिसुखोङ्गारा द्विजानां गिरः । मन्त्रीशोऽयमशेष कर्मनिपुणः कर्मोपदेष्टा द्विषो होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः ॥ २० ॥ लाग्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम-नयाविव मूर्तिमन्तौ । श्रीवस्तुपाल इति वीरललामतेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ २१ ॥ अनन्तप्रागल्भ्यः स जयति वली वीरधवलः शैल साम्भोधि भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिप्रष्टौ कमठपति- कोलाधिपकला मदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुत: ॥ २२ ॥ युद्धं वारिधिरेष वीरधवलक्ष्माशक्रदोर्विक्रमः पोतस्तत्र महान् यशः सितपटाटोपेन पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद् यात्राऽऽश्रान्तमरित्रतां कलयतस्तावेव मन्त्रीभ्वरौ ? ॥ २३ ॥ रं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्त्तिर्दिव पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । सिद्धान निर्मल विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ॥ २४ ॥|| श्रीमन्त्री श्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनी मण्डले । वेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥ २५ ॥ Jain Education International [ ३०७ For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy