________________
પુણ્યક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખ તથા પ્રશસ્તિલેખે [૨૯
शिलालेखाङ्क-१ [१] ॥०॥ ॐ नमः श्रीसर्वशाय ॥ विश्वस्थितिप्रथमनाटकसूत्रधारो
ब्राझं महो धृतम............ .........नम्रकिरीटकोटि
शक्र.........सुरा स युगा [२] दिदेवः ॥१॥ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणींदुकीतिदिवं
पातालं च महीतलं च जलधेरन्तश्च नक्तंदिवं । धीसिद्धांजननिर्मलं विजयते श्रीवस्तुपालाख्यया
तेजःपाल[३]समाह्वयाभवदिदं यस्या द्वयं नेत्रयोः ॥२॥ देव स्वर्नाथ ! कष्ट, ननु क इव भवान् ? नंदनोद्यानपालः,
खेदस्तत्कोऽद्य ? केनाप्यहह! हत इतः काननात कल्पवक्षः। हुँ मा वा[४]दीस्तदेतत्किमपि करुणया मानवानां मयैव
प्रीत्यादिष्टोऽयमुफस्तिलकयति तलं वस्तुपालच्छलेन ॥ ३ ॥ विश्वेऽस्मिन् कस्य चेतो द.........स्य विश्वासमुच्चैः
प्रौढ-[५] श्वेतांशुरोचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु.........यते गह्वरेषु
सर्गोत्संगा.........जल (१)......याति पातालमूलम् ॥ ४॥ स एष निः-[६]शेषविपक्षकालः __ श्रीवस्तुपालः [ पदमद्भुतानाम् ] । यः शंकरोपि प्रणयिव्रजस्य
विभाति लक्ष्मीपरिरम्भरम्यः ॥ ५॥ कि ब्रू.........ह.........नीरनि.........मुष्य
श्रीवस्तुपालसचिवस्य[७]गुणप्ररोहम् । दैन्या गिरो......नेक..................
प्रीतिस्पृशः किमपि यत्र दृशः पतन्ति ॥ ६ ॥ श्लाघ्यो न वीरधवलः क्षितिपावतंसः
कैर्नाम विक्रम-नयाविव मूर्तिमंतौ । श्री[][वस्तुपाल] इति वीरललामतेजः
पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥७॥ अनंतप्रागल्भ्यः [स] जयति बली वीरधवल:
सशैलां सांभोधिं भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रि[९][प्रष्ठौ] कमठपति-कोला[घिप]कला
मदभ्रां बिभ्राणौ मुदमुदयिनी यस्य तनुतः ॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org