SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ [४४७] પરિશિષ્ટ : આ. માની હયાતીની કેટલીક સામગ્રી अथ च अत्रत्या वार्तमानिकी स्थितिःआ नक्षत्रादनु प्रायः समवैति प्रत्यह' मेघ: । औष्ण्य ततोऽपनीत परितो भूः शावला जाता ॥ २५ ॥ दिनकृतकिरणः स्वीयः क्षणपूर्व तापयेद् भुवं यावत् । तावत् तां जलपूर्णामधं कुरुते कुतोऽपि संगत्य ॥ २६ ॥ न जाने कोऽप्ययं रागो भुव्यस्यां वारिदस्य यत् । वारंवारमविश्रान्त एनामाश्लेष्टुमिच्छति ।। २७ ।। दक्षिणोत्तरदिग्भागे गव्यूत्यर्धान्तरे गते । पुरुषोत्तमपार्काख्यं स्थानं ग्रामो दहीसरः ।। २८|| वते ते तत्र राजेते श्रीशान्तिः सम्भवप्रभुः । तापत्रितयसन्तप्तभव्यशान्तिविधायकौ ।। २९ ।। बोधिपल्लिपुरं भाति प्रतीच्यां तावदन्तरे । तत्र चैत्यं महोत्तङ्गं राजते सम्भवप्रभोः ॥३०॥ इतश्च दिशि पूर्वस्यां राजते पर्वतावलिः । तथा द्रुमौघसंकीर्णमुद्यानं सुमहत्तरम ॥३१ ।। पुरुषोत्तमपाके ऽभूत प्रतिष्ठाया महोत्सवः । सम्पत्तोऽद्य महोत्साहपूर्वकं जिनबिम्बयोः ॥३२॥ पत्रोत्तरप्रदानेनानुगृह्योऽयं जनः स्वकः । अस्मयोग्या च निदेश्या कार्यसेवा कृपावता ॥ ३३ ।। भवन्ति कृतपाप्मान: पुण्यवन्तो यदीक्षणात् । तगिरिराजयात्रायां स्मरणीया वयं सदा ॥३४॥ (वि० सं० २०२८, वर्षाकाल:) । [२] ॥ वंदनाञ्जलिः॥ रचयिता-पण्डितप्रवर श्री बेचरदास जीवराज दोशी आगतेऽवसरे रम्ये, प्रमोदभरकारिणि । प्रवासक्रियया रुद्धो, नागन्तुं तत्र प्राभवम् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy