________________
टिप्पणी १. गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते -साहित्य दर्पण ६.३३६ २. आदिध्यासुः परं ज्योतिरीप्सुस्तद्धाम शाश्वतम् ।
इमं ध्यानविधिं यत्नादभ्यस्तु समाहितः।। तत्वचिन्तामृतामोम्भो द्यौ दृढ़मग्नतया मनः। बहियाप्तौ जड़ कृत्वा द्वयमासनमाचरेत्।। सूक्ष्म प्राणयमायाम: सन्न सर्वाङ्गसंचरः। ग्रोवोत्कीर्ण इवासीत ध्यानानन्द सुधां लिहन।। यदेन्द्रि याणि पंञ्चापि स्वात्मस्थानि समासते। तदा ज्योतिः स्फुरत्यन्तश्चित्ते चित्तं निमज्जति।।
यशस्तिलकचम्पु ८.१५५.५८ ३. चित्तस्यैकाग्रता ध्यानं ध्यातात्मा तत्फलप्रभुः। ध्येयमात्मागमज्योति स्तद्विधिदेहयातना।।
यशस्तिलकचम्पू ८.१५९ ४. तैरश्चमामरं मार्त्य नाभसं भौममङ्गजम्। सहेत समधी: सर्वभन्तरायं, द्वयातिगः।।
यशस्तिलकचम्पू ८.१६० ५. नाक्षमित्वमविध्नाय न क्लीवत्वममृत्यवे। तस्मादक्लिश्यमानत्मा परं ब्रह्मैव चिन्तयेत।।
यशस्तिलकचम्पू ८.१६१ ६. यत्रायमिन्द्रियग्रामो वयासङ्गस्तेन विप्लवम्। नाश्नुवीत तमद्देशं भजेताध्यात्म सिद्धये।।
यशस्तिलकचम्पू ८.१६२ ७. फल्गुजन्मापययं देहो यदलाबुफलायते। संसार सागरोत्तारे रक्ष्यस्तस्मात्प्रयत्नतः।।
यशस्तिलकचम्पू ८.१६३ ८. नरेऽधीरे वृथा वर्मक्षेत्रेऽशस्ये वृत्तिर्वथा, यथा तथा वृथा सर्वो ध्यान शून्यस्य तद्विधि।
यशस्तिलक चम्पू ८.१६४ ९. बहिरन्तस्तमोवातैरस्पन्दं दीपवन्मनः।
यत्तत्वालोकनोल्लासि तत्स्याद्धयानं सबीजकम्।। निर्विचारावतारासु चेत: स्रोत: प्रवृत्तिषु। आत्मन्येव स्फुरन्नात्मा भवेद्यानम बीजकम्।। चित्तेऽनन्त प्रभावेऽस्मिन प्रकृत्या रसवच्चले। तत्तेजसि स्थिरे सिद्धे न किं सिद्ध जगत्त्रये।। निर्मनस्के मनोहंसे पुंहंसे सर्वत: स्थिरे। बोधहंसोऽखिलालोक्यसरोहंस: प्रजायते।। यद्यप्यस्मिन्मनः क्षेत्रे क्रियां तां तां समाद्धत्। कंचिद्वेदयते भावं तथाप्यत्र न विभ्रमेत।।
यशस्तिलकचम्पू ८.१६५-६९
१०. भूमौ जन्मेति रत्नानां यथा सर्वत्र नोद्भवः।
तथात्मजमित ध्यानं सर्वत्राङ्गिनि नोद्भवेत्।। तस्य कालं वदन्त्यन्तर्मुहूर्त मुनयः परम्। अपरिस्पन्दमानं हि तत्परं दुर्धरं मनः। तत्कालमपि तद्धयानं स्फुरदेकाग्रमात्मनि। उच्चैः कर्मोच्चयं भिन्द्याद्वजं शैलमिव क्षणात्।। कल्पैरप्यम्बुधि: शक्यरचुलु कै!च्चुलुपितुम्। कल्पान्तभूः पुनर्वातस्तं मुहुः शोषमानयेत्।। रूपे मरुति चित्तेऽपि तथान्यत्र यथा विशन्। लभेत कामितं तद्वदात्मना परमात्मनि ।।
यशस्तिलकचम्पू ८.१७२-१७६ ११. वैराग्यं ज्ञानसंपत्तिरसङ्गः स्थिरचित्तता। ऊर्मिस्मय सहत्वं च पञ्च योगस्य हेतवः।।
यशस्तिलकचम्पू ८.१७७ १२. आधि व्याधि विपर्यास प्रमादालस्यविभ्रमाः। अलाभ: सङ्गितास्थैर्यमेते तस्यान्तरायकाः।।
यशस्तिलकचम्पू ८.१७८ १३. य: कष्टकैस्तुदत्यङ्गं यश्च लिम्पति चन्दनैः। रोषतोषाविषिक्तात्मा तयोरासीत लोष्टवत्।।
यशस्तिलकचम्पू ८.१७९ १४. पीत पृथ्वी-तत्व का, श्वेत जल-तत्व का, अरूण तेजस् तत्व
का श्याम वायु-तत्व का पीतत्वादि रहित परिवेश मात्र
आकाश, तत्व का ज्ञापक है। १५. ज्योतिर्बिन्दुः कला नादः कुण्डली वायुसंचरः।
मुद्रामण्डलचोद्यानि निजीकरणादिकम् ।। नाभौ नेत्रे ललाटे च ब्रह्मग्रन्थौ च तालुनि। अग्निमध्ये खौ चन्द्रे लूतातन्तौ हृदृढरे।। मृत्युंजय यदन्तेषु तत्त्वत्त्वं किल मुक्तये। अहो मूढधियामेष नयः स्वपरवंचनः।। कर्माण्यपि यदीमानि साध्यान्येवं विधैर्नयः। अलं तपोजपाच्तेष्टिदानाध्ययन कर्मभिः।।
यशस्तिलक चम्पू ८.१८०-८३ १६. योऽविचारितरम्येषु क्षणं देहातिहारिषु।
इन्द्रियार्थेषु वश्यात्मा सोऽपि योगी किलोच्यते।। यस्येन्द्रियार्थतृष्णाऽपि जर्जरीकुरुते मनः। तन्निरोधभुवो धाम्न: स ईप्सति कथं नरः।। आत्मज्ञः संचितं दोषं यातनायोगकर्मभिः। कालेन क्षपपन्नपि योगी रोगीव कल्पताम्।।
यशस्तिलकचम्पू ८.१८४-८६ १८. पातंजल योग सूत्र १,२
० अष्टदशी/2220
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org