________________
एक ओर जहाँ शाकटायनने पाणिनिके एक नियमवाले छोटे-छोटे कई सूत्रोंके स्थान पर अपने लम्बेलम्बे सूत्र बनाकर सरलता ला दी है, वहीं दूसरी ओर उन्होंने पाणिनिके लम्बे सूत्रोंको तोड़कर उनके स्थान पर कई छोटे-छोटे सूत्र बना दिये हैं । उनका वर्गीकरण इस प्रकार किया जा सकता है
१. एक सूत्रके स्थान पर दो सूत्र । यथा
पाणिनि-~~‘राजाहः सखिभ्यष्टच्' (५/४१९१ )
शाकटायन-'राजन् सखे : ' (२।१।१६९), 'अह्नः ' (२।१।१७९ ) पाणिनि - 'नित्यमसिच् प्रजामेधयो:' ( ५|४|१२२)
शाकटायन-'अस्प्रजाया: ' (२।१।१९७), 'अल्पाच्च मेधायाः ' (२|१|१९८ ) पाणिनि--' पूतिकुक्षिकलशिवस्त्यस्त्यहेर्द्वज्' (४४३५६)
शाकटायन - 'दृतिकुक्षिकलशिवस्त्यहेण्' (३|१|११८), 'आस्तेयम्' ( ३।१।११९) पाणिनि-'यत्तदेतेभ्यः परिमाणे वतुप् ' ( ५।२।३९ )
शाकटायन - 'एतदो वो घः' ( ३।३।६९), 'यत्तदः ' ( ३ | ३|७० )
पाणिनि - 'बहुगणवतुडति संख्या' (१।१।२३)
शाकटायन - 'घड्डति संख्या (१1१1९), 'बहुगणं भेदे' (१।१।१० ) हाणिनि - 'आद्यन्तौ टकितौ' (१|१|४६)
शाकटायन -- 'टिदादिः ' (१।१।५३), 'किदन्तः ' (१।१।५४ )
पाणिनि --- 'नाव्ययीभावादतोऽम्त्वपञ्चम्याः' (२०४८३ )
शाकटायन - 'नातः' (१।२।१५६), 'अमपञ्चम्याः ' (१।२।१५७ ) पाणिनि- 'तृतीयासप्तम्योर्बहुलम्' (२०४३८४)
शाकटायन-' - 'तृतीया वा' (१।२१५८), 'सप्तम्याः ' (१।२।१५९) पाणिनि--' पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्' (२।३।३२ ) शाकटायन -' पृथग्नाना तृतीया च' (१।३।१९२), विनेमास्तिस्रः ' (१।३।१९३ )
पाणिनि - 'निसमुपविभ्यो ह्न : ' (१।३।३० )
शाकटायन — 'सन्निवेः' (१।४।३०), 'उपात्' (१।४।३१ )
पाणिनि - 'ऋक्पूरब्धूः पथामानक्षे' (५।४।७४ )
शाकटायन-'ऋक्पूःपथ्यपोत्' (२।१।१३९), 'घुरो नक्षस्य ' (२।१।१४० )
२. एक सूत्रके स्थान पर तीन सूत्र । यथा -
पाणिनि -- ' विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव पूर्वापराधरोत्तराणाम् ' (२।४।१२ ) शाकटायन - ' अश्ववडवपूर्वापराधरोत्तराः' (२०१1९५ ), ( पशुव्यञ्जनानि ( २।१।९६), 'तरुतृणधान्यमृगपक्षिबह्वर्थांश:' ( २।१।९७ )
पाणिनि - ' दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवक्ष्वाकमैत्रेयहिरण्मयानि' (६।४।१७४)
शाकटायन - 'दण्डिहस्तिन: फे' (२|३|५९), 'वाशिजिह्याश्यध्वाथर्वयूनः फिढखठाके ( २।३।६०), ‘भ्रौणहत्यधैवत्यसारवैक्ष्वाक मैत्रेय हिरण्मयम्' (२।३।११२)
२५४ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org