SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ४. तीन सूत्रोंके स्थान पर दो सूत्र । यथापाणिनि-'तस्मै प्रभवति संतापादिभ्यः' (५।१११०१). 'योगाद्यच्च' (५।१।१०२), 'कर्मण उकन (५।१११०३) शाकटायन–'योगादये शक्ते' (३।२।९१), 'योग्यकार्मुके' (३।२।९२) ५. चार सूत्रोंके स्थान पर एक सूत्र । यथापाणिनि-'शूलोखाद्यत्' (४।२।१७), 'दध्नष्ठक्' (४।२।१८), 'उदश्वितोऽन्यतरस्याम्' (४।२।१९), 'क्षीराड्ढञ् (४।२।२०) शाकटायन-'शल्योख्यक्षरेयदाधिकौदश्वित्कौदश्वितम्' (२।४।२३८) ६. पाँच सूत्रोंके स्थान पर एक सूत्र । यथापाणिनि-'इदमोहिल' (५।३।१६), 'अधुना' (५।३।१७), 'दानी च' (५।३।१८) 'सद्यः' (५।३।२२), समानस्य सभावः (वा.) शाकटायन-सदैतीधुनेदानीन्तदानीं सद्यः (३।४।१९) पाणिनि-'समयाच्च यापनायाम्'(५।४।६०), 'दुःखात् प्रातिलोम्ये'(५।४।६४), 'निष्कुलान्निष्कोषणे' (६२), ‘शूलात् पाके' (५।४।६५), सत्यादशपथे (५।४।६६)।। शाकटायन–'दुःखनिष्कूलशूलसमयसत्यात् प्रातिकूल्यनिष्कोषपाकयापनाशपथे' (३।४।५३) ७. छः सूत्रोंके स्थान पर एक सूत्र । यथापाणिनि-'मूर्ती धनः' (३।३।७७), 'उद्धनोऽत्याधानम्' (३।३।८०), 'जपधनोऽङ्गम्' (३।३।८१), 'उपघ्न आश्रये' (३।३।८५), 'संघोद्धौ गणप्रशंसयोः' (३।३।८६), 'निघो निमित्तम्' (३।३।८७) शाकटायन-'घनोद्धनापधनोपध्ननिघोद्धसंघा मूर्त्यत्याधानाङ्गासन्ननिमित्तप्रशस्तगणाः' (४।४।२०) । ८. आठ सूत्रोंके स्थान पर एक सूत्र । यथापाणिनि-वेः शालच्छङ्कटचौ' (५।२।२८), 'सम्प्रोदश्च कटच' (५।२।२९), 'अवात् कुटारच्च' (३०), 'नते नासिकायाः संज्ञायां टीटलनाटभ्रटचः' (५।२।३१), 'नेविडज्विरीसचौ' (३२), 'इनच् पिटच्चिकचि च' (३३), क्लिन्नस्य चिल पिल (वा.), उपाधिभ्यां त्यक न्नासन्नारूढयोः (३४) शाकटायन-'विशालविशङकटविकटसंकटोत्कटप्रकटनिकटावकटावकटारावटीटावनाटावभ्रटनिबिडनि बिरीसचिक्कचिकिनचिपिटचिल्लपिल्लचुल्लोपत्यकाधित्यकाः' (३।३।१०६) ९. नौ सूत्रोंके स्थान पर एक सूत्र । यथापाणिनि-वशं गतः' (४।३।८६), 'धर्मपथ्यर्थन्यायादनपेते' (४।४।९२), 'मूलमस्याबहि' (८८), 'संज्ञायां घेनुष्या' (४।४।८९), 'संज्ञायां जन्याः ' (४।४।८२), 'गृहपतिना संयुक्त ज्य' (९०), 'नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु' (९१), 'हृदयस्य प्रियः' (४।४।९५), 'बन्धने चर्षों' (४।४।९६) शा कटायन-'वश्यपथ्यवयस्यधेनुष्यगार्हपत्यजन्यधर्म्यहृद्यमूल्यम्' (३।२।१९५) । - २५३ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012048
Book TitleKailashchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorBabulal Jain
PublisherKailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP
Publication Year1980
Total Pages630
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy