________________
जगदाणदो देशभूषणो
-डॉ० उदयचन्द्र जैन
सिरिदेवो देशभषणो जयइ
-डॉ० श्रीरंजन सूरिदेव घणपंकमक्को व ससी आइरियो सोमदंसणो महिआ। अणुपेक्खादित्तणयणो सिरिदेवो देसभूसणो जयइ ॥१॥ लोअग्गगामि तवतेअपुज पण्णापवित्तं जिण मग्गणाहं। कारुण्णरूवं करुणायरं तं
सेट्ठ मुणि णिच्चमहं थुणामि ॥२॥ विसिट्ठदिट्ठिमंडिअं सुकम्मणाणपंडिअं ।
महग्घसत्थसायरं णमामि देशभूषणं ॥३॥ विरागमग्गमस्सियं महागुरुं दिअंबरं ।
विलीणमोहदसणं भआमि देसभूसणं ॥४॥ अप्पसिद्धिसमल्लीणं सिद्धं तिरयणायरं ।
सब्भावभावियं झामि तं सिरोदेसभूसणं ॥१॥ अणुओगधरं साहुं धम्मद्धयधुरंधरं ।
झाइज्जामि गणहरं तमणेगंतवाइणं ॥६॥ पमायमूले संसारे वेयणापउरेऽसहे।
जीवाणं हि विमुक्खत्थं जीवेउ देसभूसणो ॥७॥
है कि देमु? भो' धीर वीर गुणगहीर महणीय-वएणं महध्वयी सुय-णाणेणं महण्णाणी हं किं देमु ? मण-वय-काएणं णिग्गहेणं तुम जोगीए महजोगी विसय-वासणाजयी चरित्तधरी हं कि देमु ? हं णंदणो तवप्पहू तुम जगदाणंदो देशभूषणो भो ! तित्थयरपहाणुगामी जग-जण-अहिरामी हं कि देमु?
कुणम वंदणं
अभिनन्दन
-सुनील कुमार जैन त्वमेव रतनत्तयभूसितोसि । त्वमेव सद्धम्मपतिद्वतोसि ॥१॥ सेय्योसि जाणे परिदीपितोसि । पञ्चत्ति कुसलोसि चिरद्वितोसि ॥२॥ आसत्तिरहितोसि सूसिक्खितोसि । सम्मप्पधाने पतिमण्डितोसि ॥३॥ सति सम्पजओ जिनबोधि' अङ्गे। सम्मासमाधिं परिनिब्बतोसि ॥४॥ मेत्तासु करुणासु समाहितोसि । भिय्यो नमामि सततं अभिवन्दितोसि ॥४॥
या अहिणंदणं हं विज्जाघरो वि णत्थि जो विज्जाए सायरो विज्जासायरो वि कथं होम । हं किं देमु? तओ वि नव-चलणंबु-जुगले उदिद-सुय्य-व्विव उदयो लहु-सेवाए महावीरस्स दिव्वझणीरूवं जण-सामण्ण-भासाए पाइयं अक्खर-किरणावलि णिक्खेम् हं कि देमु?
आचार्यरत्न श्री वेशभूषण जी महाराज अभिनन्दन अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org