________________
रसवन्तिका
Jain Education International
आचार्यदेशभूषण-स्तुतिः
-पं० इन्द्रलाल शास्त्री
ब्रह्मतेजः सुतेजस्वी दर्शनीयः सदाकृतिः । सौम्यमूर्तिर्महावक्ता मेधावो गुणमण्डितः ॥ १ ॥
लेखकः शुद्धसद्ध्यानी पूज्यपाद: सुशांतिधृत् । ओजस्वी दष्टिसंमोदो लाकाकृष्टिप्रभाववान् ॥ २ ॥
सज्ज्ञाताने भाषाणां विद्वान् धीमान् दिगंबरः । निर्ग्रन्थो वीतरागात्मा सारराट् देशभूषणः || ३|| यो जित्वा भवभोगकर्कशरिपून् संसारकष्टप्रदान्, आत्मन्येव सुनिष्ठितात्मधिषणो मुक्त्वा वृतिं भौतिकी म् । धृत्वाऽऽनंदसुखास्पदं बुधघृतं जनेश्वरं दीक्षणम्,
सोऽव्यात् सूरिवरा हिताद्यतमतिः श्री देशभूषा गुरुः ॥४॥ सम्यग्दृष्ट्यादि सशुद्धरत्नत्रितय-भूषितः । आत्मैकसिद्धिसंलीनो नोऽव्यात् श्रीदेशभूषणः ॥५॥
जिनवाणीमनुसृत्य निर्मलां क्लेशहारिणीम् । शास्त्राणां लेखको वक्ता सदाव्याद्दे शभूषणः || ६ ||
स्वभावमधरा वाणी सदैवामृतवर्षिणी । भव्यलोकोद्धरा यस्य स जीयाद्दे शभूषणः ॥७॥
आइरय देशभूषण - थुदी
प्राकृतरूपान्तरण : डॉ० प्र ेमसुमन जैन, उदयपुर बम्हतेओ सुतेजस्सी दंसणीयो सयाकिदी । सोम्ममुत्ती महावत्ता मेहावी गुणमंडिदा ॥१॥
-
लेहगो सुद्धसज्ज्झाणी पुज्जपाओ सुसंतिधिदो । ओजस्सी दिट्ठि-संमोओ लोग किट्ठि - पहावणो ॥२॥
संणायाणेगभासाणं विउसो घिओ दिअंबरो । णिगंट्टो वीयरागप्पा सूरिराङ्- देसभूसणो ॥ ३ ॥
जो जित्ता भवभोग-कक्कसरी संसार- परिवड्ढणा, अप्पे व सुणिदिप-हिसणो मुत्ता विति भोदिगिं । धित्तानंदसुहृप्पदं बुहधिदं जेनीस्सरं दिक्खणं,
सो सूरिवरो हिओज्जदमदो सिरि-देसभूसा गुरू ॥४॥ सम्मादिद्वादि संसुद्धरयणतितयभूसिदो अप्पेग-सिद्धि-संलीणो णो अध्वा सिरिदेस भूसणो ॥ ५॥
1
जिणवाणि अणुसिज्ज - णिम्मल किले सहारिणि । सत्यागं लेहगो वत्ता सयन्त्रा देसभुसणो ॥ ६॥ सहावमहुरा वाणी सएव अमियवसिणी । भव्वलोगोद्धरा जस्स स जिअदु देसभुसणो ॥७॥
For Private Personal Use Only
३९
www.jainelibrary.org