________________
पण्डितानाम्, तस्यार्थबोधेऽपि स शक्त आसीत् ॥
(५६)
वैदुष्य धर्म दृढता तपसादिकैश्च,
दुश यमासीदपि
दिल्लीस्थ धार्मिकजनप्रवरा
दुःसाध्य घोरतपसाचरणैः
सर्वान् मुनीन् निजगुणैरतिशायिनेऽस्मै ।
गुणज्ञाः, 'आचार्य रत्न' - पदवीमददन् विशिष्टाम् ॥
(५७)
सांसारिकव्यवहृतावृजुतैव दृष्टा arrat कर्मसु सदा निरहङ्कृतिश्च ॥
सुगूढम्, अध्यात्मशक्त्यतिशयं दधतोऽपि यस्य ।
लब्धप्रतिष्ठा
अनेक शिष्य प्रवरास्तदीयाम्, कोति
-यस्या
(५८) मुनिवर्य-विद्यानन्दादयः सम्प्रति लोकपूज्याः ।
सरस्वतीं
निजयथास्थिततत्त्वनिरूपणैः,
सुजनतां जनतामनुशास्ति यः । विविधसद्गुणहारविभूषितः,
विजयतां स सतां प्रमुखो मुनिः ॥
(६०) सरस्वती सर्वजगद्धिताय,
- रसवन्तिका
परामत्र
(५६)
समेधयन्ति ॥
देवी नरीनृत्यति वाचि यस्य ।
विलासं परिवीक्ष्य विद्वद -
वर्गो
Jain Education International
मनोरञ्जनमादधाति ॥
(६१)
प्रत्यनुरागमस्य, स्वं प्रत्युपेक्षामपि वीक्ष्य कीर्तिः ।
लज्जां वहन्ती मनसि स्वकीये, दिगन्तरा गतेति
मन्ये ॥
शास्त्रार्थचिन्ताप्रवणैर्बुधाग्रयैः,
दिवानिशं भक्तिपरैः सुसेव्यम् ।
सम्यक्त्वसोपानमथाधि रोढुम,
यं सेवमानाः प्रभवन्ति लोकाः ॥
(६२)
(६३) मनोविकारग्रसितं जगद् यः
करोति माध्यस्थ्य सुधर्मनिष्ठम् । मतं यदग्रे परतीथिकानाम्, सूर्योदये ध्वान्तमिव
प्रलीनम् ॥
(६४)
पुनीतचारित्रवतां वरेण्यम्,
जिनेन्द्रभक्त्या विगतात्मदोषम् ।
नमामि ॥
दयादमत्यागसमाधिनिष्ठधर्मप्रवक्ता महं
(६५)
यदीयवाणी,
लौही कृपाणीव विषादवृक्षम् ।
तम् ॥
सुवर्णरूपापि
समूलमुन्मूलयितुं
समर्था, मुनीन्द्रवर्यं प्रणमाम्यहं
(६६)
सत्यस्य मूर्तिः, तपसश्च अकिञ्चनत्वस्य
यदीयपुण्य स्थितिनाऽपकृष्ट
आगमान्
धर्मस्य नूनं भवतीह पूर्तिः ॥
(६७)
प्रत्यधुना
महोदय श्री रजनी मृगाङ्कम्, नमाम्यहं
For Private Personal Use Only
मूर्तिः,
मनोज्ञमूर्तिः ।
श्रद्धां समृद्धामकरोत् तत्कारणादेव विलोकयामः, स्वाध्यायकार्ये महतीं
(६८)
जनानाम्,
यदेषः ।
प्रवृत्तिम् ॥
कीर्तिनिरस्तराकम् ।
३७
www.jainelibrary.org