SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पण्डितानाम्, तस्यार्थबोधेऽपि स शक्त आसीत् ॥ (५६) वैदुष्य धर्म दृढता तपसादिकैश्च, दुश यमासीदपि दिल्लीस्थ धार्मिकजनप्रवरा दुःसाध्य घोरतपसाचरणैः सर्वान् मुनीन् निजगुणैरतिशायिनेऽस्मै । गुणज्ञाः, 'आचार्य रत्न' - पदवीमददन् विशिष्टाम् ॥ (५७) सांसारिकव्यवहृतावृजुतैव दृष्टा arrat कर्मसु सदा निरहङ्कृतिश्च ॥ सुगूढम्, अध्यात्मशक्त्यतिशयं दधतोऽपि यस्य । लब्धप्रतिष्ठा अनेक शिष्य प्रवरास्तदीयाम्, कोति -यस्या (५८) मुनिवर्य-विद्यानन्दादयः सम्प्रति लोकपूज्याः । सरस्वतीं निजयथास्थिततत्त्वनिरूपणैः, सुजनतां जनतामनुशास्ति यः । विविधसद्गुणहारविभूषितः, विजयतां स सतां प्रमुखो मुनिः ॥ (६०) सरस्वती सर्वजगद्धिताय, - रसवन्तिका परामत्र (५६) समेधयन्ति ॥ देवी नरीनृत्यति वाचि यस्य । विलासं परिवीक्ष्य विद्वद - वर्गो Jain Education International मनोरञ्जनमादधाति ॥ (६१) प्रत्यनुरागमस्य, स्वं प्रत्युपेक्षामपि वीक्ष्य कीर्तिः । लज्जां वहन्ती मनसि स्वकीये, दिगन्तरा गतेति मन्ये ॥ शास्त्रार्थचिन्ताप्रवणैर्बुधाग्रयैः, दिवानिशं भक्तिपरैः सुसेव्यम् । सम्यक्त्वसोपानमथाधि रोढुम, यं सेवमानाः प्रभवन्ति लोकाः ॥ (६२) (६३) मनोविकारग्रसितं जगद् यः करोति माध्यस्थ्य सुधर्मनिष्ठम् । मतं यदग्रे परतीथिकानाम्, सूर्योदये ध्वान्तमिव प्रलीनम् ॥ (६४) पुनीतचारित्रवतां वरेण्यम्, जिनेन्द्रभक्त्या विगतात्मदोषम् । नमामि ॥ दयादमत्यागसमाधिनिष्ठधर्मप्रवक्ता महं (६५) यदीयवाणी, लौही कृपाणीव विषादवृक्षम् । तम् ॥ सुवर्णरूपापि समूलमुन्मूलयितुं समर्था, मुनीन्द्रवर्यं प्रणमाम्यहं (६६) सत्यस्य मूर्तिः, तपसश्च अकिञ्चनत्वस्य यदीयपुण्य स्थितिनाऽपकृष्ट आगमान् धर्मस्य नूनं भवतीह पूर्तिः ॥ (६७) प्रत्यधुना महोदय श्री रजनी मृगाङ्कम्, नमाम्यहं For Private Personal Use Only मूर्तिः, मनोज्ञमूर्तिः । श्रद्धां समृद्धामकरोत् तत्कारणादेव विलोकयामः, स्वाध्यायकार्ये महतीं (६८) जनानाम्, यदेषः । प्रवृत्तिम् ॥ कीर्तिनिरस्तराकम् । ३७ www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy