________________
आचार्यतामिह चतुर्विध-धर्मसंघः,
श्रीदेशभूषणमुनिप्रवराय चादात्॥
(४२) अन्यच्च, तथ्यमपरं सुविचारणीयम्,
यत्पायसागरमुनि भुवि पूज्यवर्यः । आचार्यता मम कदाप्युपपद्यते न,
तस्मिश्च जीवति, विनाऽनुमतिञ्च तस्य" ॥
(४६) अनेकभाषाप्रवणो
मनीश,
साहित्यसंवर्धनतत्परोऽयम् । वैदुष्यपूर्णा उपयोगिनीश्च,
प्रणीतवान् श्रेष्ठकृतीरनेकाः ॥
कर्णाटकीयामथ गुर्जरीयाम्,
हिन्दी महाराष्ट्रसुभाषिताञ्च । भाषां समाश्रित्य वरा: प्रणीताः,
पञ्चाशदेतत्कृतयः प्रथन्ते ॥
(५१)
श्रुत्वा वचो मुनिवरस्य समाजमुख्याः,
ते पायसागरमनेः सविधे प्रयाताः । तस्मै निवेद्य मुनये निजहार्दमत्र, का सम्मतिहि भवतामिति चोक्तवन्तः।।
(४४) वार्ताञ्च तैनिगदितां सकलां निशम्य ,
श्रीपायसागरमुनिः समवोचतैनान्। यत् 'सर्वथैव भवतामुचि तोऽभिलाषः, - युष्माकमस्ति च यथार्थ गुणज्ञतेयम् ॥
(४५) यो निर्णयोऽस्ति भवतां सुधियां जनानाम्,
ज्ञेयं सदा मदनुमोदनमेव तत्र । पृथ्वीतले सततमेव जिनोपदिष्टः,
धर्मो विवर्द्धतु जनेषु भवादृशेषु" ।
कृत्वांकितान् जयपुरे पूरि खानियेति
क्षेत्रस्थितादिशिखरे चरणान् जिनानाम् प्रातिष्ठिपत्सुभवने जिन-पार्श्वनाथमूर्ति मनोहरतमां मुनिवर्य एषः ।।
(५२) रम्यां प्रतिष्ठापितवान जिनस्य,
खड्गासनस्थामृषभस्य मूर्तिम् । जिनेन्द्रकल्याणकपञ्चकीयम्,
अकारयद् दिव्यमहोत्सवञ्च ।।
इत्येवमेते स्वचिकोषितस्य ,
समर्थनेनाप्यनुमोदनेन। ते सूरताख्यं नगरं प्रहृष्टाः,
प्रत्यागता आशु मनस्विवर्याः ।।
श्रोपायसागरमुनिप्रहितामनुज्ञाम्,
__आदृत्य, संघमहदाग्रहमीक्ष्य चायम्। श्री देशभूषणमनिप्रवरो जनेभ्यः ,
सम्प्रत्यदात् सहमति मतिमान् स्वकीयाम् ॥
क्षेत्रेषु चायं जिनमन्दिराणाम्,
बहुत्र जीर्णोद्धरणं व्यपत्त। कोल्हापूरे" चापि जिनर्षभस्य, - मूर्ति प्रतिष्ठापितवान्मुनीशः।।
(५४) क्षेत्रेष्वनेकेष च मन्दिराणि,
विद्यालयांश्चोत्तमधर्मशाला: । तथा चिकित्सा-भवनानि देशे, लोकस्य निर्मापितवान् हिताय ।।
(५५) अत्यद्भुतं भूवलयेतिसंज्ञम्",
शास्त्रं प्रणोतं कुमदेन्दुना यत्। आचार्यरत्न श्री वेशभूषण जी महाराज अभिनन्दन पन्य
आचार्य-पूज्यपद-दाननिमित्त मेतः,
सरकारि महत्सव
आदरेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org