SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आचार्यतामिह चतुर्विध-धर्मसंघः, श्रीदेशभूषणमुनिप्रवराय चादात्॥ (४२) अन्यच्च, तथ्यमपरं सुविचारणीयम्, यत्पायसागरमुनि भुवि पूज्यवर्यः । आचार्यता मम कदाप्युपपद्यते न, तस्मिश्च जीवति, विनाऽनुमतिञ्च तस्य" ॥ (४६) अनेकभाषाप्रवणो मनीश, साहित्यसंवर्धनतत्परोऽयम् । वैदुष्यपूर्णा उपयोगिनीश्च, प्रणीतवान् श्रेष्ठकृतीरनेकाः ॥ कर्णाटकीयामथ गुर्जरीयाम्, हिन्दी महाराष्ट्रसुभाषिताञ्च । भाषां समाश्रित्य वरा: प्रणीताः, पञ्चाशदेतत्कृतयः प्रथन्ते ॥ (५१) श्रुत्वा वचो मुनिवरस्य समाजमुख्याः, ते पायसागरमनेः सविधे प्रयाताः । तस्मै निवेद्य मुनये निजहार्दमत्र, का सम्मतिहि भवतामिति चोक्तवन्तः।। (४४) वार्ताञ्च तैनिगदितां सकलां निशम्य , श्रीपायसागरमुनिः समवोचतैनान्। यत् 'सर्वथैव भवतामुचि तोऽभिलाषः, - युष्माकमस्ति च यथार्थ गुणज्ञतेयम् ॥ (४५) यो निर्णयोऽस्ति भवतां सुधियां जनानाम्, ज्ञेयं सदा मदनुमोदनमेव तत्र । पृथ्वीतले सततमेव जिनोपदिष्टः, धर्मो विवर्द्धतु जनेषु भवादृशेषु" । कृत्वांकितान् जयपुरे पूरि खानियेति क्षेत्रस्थितादिशिखरे चरणान् जिनानाम् प्रातिष्ठिपत्सुभवने जिन-पार्श्वनाथमूर्ति मनोहरतमां मुनिवर्य एषः ।। (५२) रम्यां प्रतिष्ठापितवान जिनस्य, खड्गासनस्थामृषभस्य मूर्तिम् । जिनेन्द्रकल्याणकपञ्चकीयम्, अकारयद् दिव्यमहोत्सवञ्च ।। इत्येवमेते स्वचिकोषितस्य , समर्थनेनाप्यनुमोदनेन। ते सूरताख्यं नगरं प्रहृष्टाः, प्रत्यागता आशु मनस्विवर्याः ।। श्रोपायसागरमुनिप्रहितामनुज्ञाम्, __आदृत्य, संघमहदाग्रहमीक्ष्य चायम्। श्री देशभूषणमनिप्रवरो जनेभ्यः , सम्प्रत्यदात् सहमति मतिमान् स्वकीयाम् ॥ क्षेत्रेषु चायं जिनमन्दिराणाम्, बहुत्र जीर्णोद्धरणं व्यपत्त। कोल्हापूरे" चापि जिनर्षभस्य, - मूर्ति प्रतिष्ठापितवान्मुनीशः।। (५४) क्षेत्रेष्वनेकेष च मन्दिराणि, विद्यालयांश्चोत्तमधर्मशाला: । तथा चिकित्सा-भवनानि देशे, लोकस्य निर्मापितवान् हिताय ।। (५५) अत्यद्भुतं भूवलयेतिसंज्ञम्", शास्त्रं प्रणोतं कुमदेन्दुना यत्। आचार्यरत्न श्री वेशभूषण जी महाराज अभिनन्दन पन्य आचार्य-पूज्यपद-दाननिमित्त मेतः, सरकारि महत्सव आदरेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy