SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आचार्यवर्यैरवधायं स्वतन्त्ररूपेण सम्यक्, चर्यां प्रशस्तां प्रतिमां च सम्यक् । विहर्तुं मै, प्रदत्ता जिनधर्मवृद्धयै ॥ (२९) आज्ञा मुनिः स्वतन्त्रो व्यहरत्स्वदेशे, कर्णाटकेऽजायत ग्रामेषु नानानगरेषु चैषः । गोम्मटेश (२८) साहित्यमासीदनुशीलनीयम्, 'यत्कन्नडी' - वाचि तस्याकरोत्सोऽध्ययनं क्षेत्रे तदीयो बहुकालवासः ॥ ( ३० ) राजाज्ञया रसवन्तिका अभून्महदुःखद स्थाने आकर्ण्य चैतत्सहसा स खिन्नः, कथंचिदेवाभवदात्मनिष्ठः ॥ गुरोरभावेऽपि सन्दर्शयिष्यन्ति दुष्यमेतस्य महत् (३१) ईसरीति Jain Education International तदोपलब्धम् । श्रमेण, प्रजातम् ॥ तदाचार्य समाधिमृत्युः । (३२) तदीय शिक्षाः, हितोपदेशाश्च हितावहाये । सुमार्गमेतद्, विचारयन्नाश्वसितः स्वचित्ते ॥ तत्साधनायाः पथि चोपसर्गाः, जातास्तथाप्येष तपः - प्रभावात्सविधेऽस्य जनोऽप्यवाप्तः (३३) (३४) निर्भीकतायास्तपसश्च प्रभावतो === तस्य, यावन राज्यभूमौ । प्रारभदादरेण, सुगमः दिगम्बराणां प्रवेशः " ॥ महान्दृढोऽस्थात् । दुष्टः, ॥ For Private स हैदराबादनवाबतोऽपि, निज़ामराज्ये तदुपस्थितो तु स समादरं वधः (३५) (३६) मैसूर - राजा महिषी च भक्तौ प्रजाती तस्योपदेशैर्महती च धर्मप्रभावनाऽजायत तत्र राज्ये ॥ सर्वे प्रापदपूर्वमेव । पशूनामभवन्निरुद्धः ॥ (३७) सर्वतोभद्र वसन्तभद्र सामान्यतः सम्प्रति दुष्कराणाम्, कृत्वाऽप्यनुष्ठानमवाप रत्नावलीत्यादिमहाव्रतानाम् । तेजः ॥ Personal Use Only तस्य, मुनिभूषणस्य । (३८) चारित्रवित्तपरिरक्षणदत्तचित्तः, कर्मक्षयाय सततोद्यत आत्मनिष्ठः । अध्यात्मयोग शिवमार्गमनुव्रजन् यः, विद्वद्वरेषु महनीय यशोऽप्यविन्दत् ॥ (३९) वर्षावासो भुवि विहरतः सूरताख्ये पुरेऽस्य, जातो धर्मप्रियजन - मनः सौख्यदो धर्मसेतोः । तत्रत्यानां मनसि समभूदेष पुण्यो विचारः, आचार्यत्वं भवति मुनयेऽस्मा' अतीवोपयुक्तम् ॥ (४०) समाजप्रमुखा गुणज्ञाः, तदन्तिके पौरजना अगच्छन् । प्रदातुमाचार्य पदं हि तस्मै, अभ्यर्थनां स्वां विनता अकार्षुः ॥ (४१) संप्रार्थितो मुनिवरस्तु जनानवोचत्, यद् "भावनाऽस्ति भवतां सुविचारणीया । अत्यादरो मम कृतेऽस्ति भवद्भिरद्य, संघस्य नायकपदाय न चास्मि योग्यः ॥ ३५ www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy