________________
आचार्यवर्यैरवधायं
स्वतन्त्ररूपेण
सम्यक्,
चर्यां प्रशस्तां प्रतिमां च सम्यक् । विहर्तुं मै, प्रदत्ता जिनधर्मवृद्धयै ॥
(२९)
आज्ञा
मुनिः स्वतन्त्रो व्यहरत्स्वदेशे,
कर्णाटकेऽजायत
ग्रामेषु नानानगरेषु चैषः । गोम्मटेश
(२८)
साहित्यमासीदनुशीलनीयम्,
'यत्कन्नडी' - वाचि
तस्याकरोत्सोऽध्ययनं
क्षेत्रे तदीयो बहुकालवासः ॥
( ३० )
राजाज्ञया
रसवन्तिका
अभून्महदुःखद स्थाने
आकर्ण्य चैतत्सहसा स खिन्नः, कथंचिदेवाभवदात्मनिष्ठः ॥
गुरोरभावेऽपि
सन्दर्शयिष्यन्ति
दुष्यमेतस्य महत्
(३१)
ईसरीति
Jain Education International
तदोपलब्धम् । श्रमेण,
प्रजातम् ॥
तदाचार्य समाधिमृत्युः ।
(३२)
तदीय शिक्षाः,
हितोपदेशाश्च
हितावहाये । सुमार्गमेतद्,
विचारयन्नाश्वसितः स्वचित्ते ॥
तत्साधनायाः पथि चोपसर्गाः, जातास्तथाप्येष
तपः - प्रभावात्सविधेऽस्य
जनोऽप्यवाप्तः
(३३)
(३४)
निर्भीकतायास्तपसश्च प्रभावतो
===
तस्य, यावन राज्यभूमौ । प्रारभदादरेण, सुगमः
दिगम्बराणां
प्रवेशः " ॥
महान्दृढोऽस्थात् ।
दुष्टः,
॥
For Private
स
हैदराबादनवाबतोऽपि,
निज़ामराज्ये तदुपस्थितो तु
स
समादरं
वधः
(३५)
(३६)
मैसूर - राजा
महिषी च भक्तौ प्रजाती तस्योपदेशैर्महती च धर्मप्रभावनाऽजायत तत्र राज्ये ॥
सर्वे
प्रापदपूर्वमेव ।
पशूनामभवन्निरुद्धः ॥
(३७)
सर्वतोभद्र वसन्तभद्र
सामान्यतः सम्प्रति दुष्कराणाम्, कृत्वाऽप्यनुष्ठानमवाप
रत्नावलीत्यादिमहाव्रतानाम् ।
तेजः ॥
Personal Use Only
तस्य,
मुनिभूषणस्य ।
(३८)
चारित्रवित्तपरिरक्षणदत्तचित्तः,
कर्मक्षयाय सततोद्यत आत्मनिष्ठः । अध्यात्मयोग शिवमार्गमनुव्रजन् यः, विद्वद्वरेषु महनीय यशोऽप्यविन्दत् ॥
(३९)
वर्षावासो भुवि विहरतः सूरताख्ये पुरेऽस्य,
जातो धर्मप्रियजन - मनः सौख्यदो धर्मसेतोः । तत्रत्यानां मनसि समभूदेष पुण्यो विचारः, आचार्यत्वं भवति मुनयेऽस्मा' अतीवोपयुक्तम् ॥ (४०)
समाजप्रमुखा गुणज्ञाः, तदन्तिके पौरजना अगच्छन् । प्रदातुमाचार्य पदं हि तस्मै, अभ्यर्थनां स्वां विनता अकार्षुः ॥
(४१)
संप्रार्थितो मुनिवरस्तु जनानवोचत्,
यद् "भावनाऽस्ति भवतां सुविचारणीया । अत्यादरो मम कृतेऽस्ति भवद्भिरद्य,
संघस्य नायकपदाय न चास्मि योग्यः ॥
३५
www.jainelibrary.org