________________
(२१) शिष्यं परीक्ष्य तमवाप्तविरक्तिभावम,
सम्प्रत्यसौ मुनिवरोऽप्यददादनुज्ञाम् । आचार्यवर्यकृतनिर्णय एष शोघ्रम्,
सामाजिकैरपि जनर्बहुचितोऽभूत् ।।
(१४) सम्मेदशैलाधिपतीर्थमाप्तः,
ससंघ आचार्यवरो मुनीन्द्रः । निजात्मकल्याणपरैविनम्रः, वासं व्यधात्तत्र तपस्विभिः सः ॥
(१५) श्रीबालगौडो
न्यवसत्सहैव, भवाम्बुधिं तर्नु मसौ सचेष्टः । एकाभिलाषः
समवर्ततास्य, मुनित्व - दोक्षाश्रयणार्थमेव ॥
स चैकदा स्वामचिते हि काले,
व्याजोत् सदिच्छां स्वगुरोः समक्षम् । दुःसाध्य
एवास्त्यनगार-धर्मः, इत्याशयं व्यानगिमं गुरुस्तु ।
(१७) पूर्वन्तु
षष्ठप्रतिमावतानि, धार्याणि किञ्चित्समयं त्वयेति । 'इत्यादिशत् स्नेहगिरा गुरुस्तम्,
शिष्येण साज्ञाऽनुसृता तदैव ।।
__(२२) केचिज्जनास्तु कृतवन्त इमां विशङ्काम्,
यद् "यौवने वयसि सर्वसुखं विहाय । स्थातु कथन्तरुण एष जिनाक्तधर्म, दु.साध्यसंयममये प्रभविष्यतीति ।।
(२३) जानन्त्येव 'मुनान्द्रसागर'मुनेस्तद्धर्मसंघस्य च,
लोक निन्द्यतमापकोतिरभवत् स्वाचार-शथिल्यतः । तस्मादत्र पुनर्विचार उचितोऽस्त्याचार्यवयैरिति", भावाऽयं विनिवेदितो मुनिवरस्याग्रे च कश्चिज्जनः ।।
(२४) आचार्यवर्यश्च
विचारदक्षः, स भावनामादृतवान् जनानाम् । श्रीबालगौडस्य
तदैलकीयदीक्षैव तेनानुमता विचार्य ।।
(२५) आचार्यवर्यजयकीतिकृपाप्रसादात्,
जातोऽयमैलकपदे समवाप्तदीक्षः। 'तन्देशभषण'--इतिप्रथितेन नाम्नालंकृत्य तद्गुरुवरोऽप्यभवत्प्रहृष्टः ।।
(२६) सिद्धक्षेत्रवरे च कुन्थलगिरौ मासद्वयानन्तरम्,
आचार्यस्य पदार्पणं विचरतः संघस्य चाजायत । औचित्यं सुविचार्य तन्मुनिपदप्राप्त्यर्थनायाः, गुरुः, तस्मै तत्र सूधीवरैरनुमतां श्रामण्यदीक्षामदात् ॥
(२७) श्रामण्यमाप्तः स गुरोः सकाशे,
वर्षाण्यनैषीत् स च सप्त षड् वा। आसीज्जनानां सुधियां मतं यद्,
शिष्योऽस्त्ययं योग्यगुरोः सुयोग्यः ॥
आचार्यवर्यस्य
विनीतशिष्यः, तन्मार्ग-निर्देशन एव धीरः। एकादशानां
प्रतिमा-व्रतानां, पूर्णत्वमासादितवान ऋमेण ॥
तस्यैव योग्यस्य गुरोः कठोरे
ऽनुशासने संस्थित एष नित्यम् । मनित्वधर्मोचिततत्त्वशिक्षाम्, सच्छास्त्रगूढां सकलामवाप्नोत् ।।
(२०) संघस्य तन्मनिवरस्य हि रामटेके
त्याख्ये च नागपुर-सन्निकटे विहारः । श्रोबालगोडसुकृती स्वगुरोः समक्षम,
प्राचीकटत् पुनरपि स्वमनोऽभिलाषम् ।।
३४
आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.