SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (२१) शिष्यं परीक्ष्य तमवाप्तविरक्तिभावम, सम्प्रत्यसौ मुनिवरोऽप्यददादनुज्ञाम् । आचार्यवर्यकृतनिर्णय एष शोघ्रम्, सामाजिकैरपि जनर्बहुचितोऽभूत् ।। (१४) सम्मेदशैलाधिपतीर्थमाप्तः, ससंघ आचार्यवरो मुनीन्द्रः । निजात्मकल्याणपरैविनम्रः, वासं व्यधात्तत्र तपस्विभिः सः ॥ (१५) श्रीबालगौडो न्यवसत्सहैव, भवाम्बुधिं तर्नु मसौ सचेष्टः । एकाभिलाषः समवर्ततास्य, मुनित्व - दोक्षाश्रयणार्थमेव ॥ स चैकदा स्वामचिते हि काले, व्याजोत् सदिच्छां स्वगुरोः समक्षम् । दुःसाध्य एवास्त्यनगार-धर्मः, इत्याशयं व्यानगिमं गुरुस्तु । (१७) पूर्वन्तु षष्ठप्रतिमावतानि, धार्याणि किञ्चित्समयं त्वयेति । 'इत्यादिशत् स्नेहगिरा गुरुस्तम्, शिष्येण साज्ञाऽनुसृता तदैव ।। __(२२) केचिज्जनास्तु कृतवन्त इमां विशङ्काम्, यद् "यौवने वयसि सर्वसुखं विहाय । स्थातु कथन्तरुण एष जिनाक्तधर्म, दु.साध्यसंयममये प्रभविष्यतीति ।। (२३) जानन्त्येव 'मुनान्द्रसागर'मुनेस्तद्धर्मसंघस्य च, लोक निन्द्यतमापकोतिरभवत् स्वाचार-शथिल्यतः । तस्मादत्र पुनर्विचार उचितोऽस्त्याचार्यवयैरिति", भावाऽयं विनिवेदितो मुनिवरस्याग्रे च कश्चिज्जनः ।। (२४) आचार्यवर्यश्च विचारदक्षः, स भावनामादृतवान् जनानाम् । श्रीबालगौडस्य तदैलकीयदीक्षैव तेनानुमता विचार्य ।। (२५) आचार्यवर्यजयकीतिकृपाप्रसादात्, जातोऽयमैलकपदे समवाप्तदीक्षः। 'तन्देशभषण'--इतिप्रथितेन नाम्नालंकृत्य तद्गुरुवरोऽप्यभवत्प्रहृष्टः ।। (२६) सिद्धक्षेत्रवरे च कुन्थलगिरौ मासद्वयानन्तरम्, आचार्यस्य पदार्पणं विचरतः संघस्य चाजायत । औचित्यं सुविचार्य तन्मुनिपदप्राप्त्यर्थनायाः, गुरुः, तस्मै तत्र सूधीवरैरनुमतां श्रामण्यदीक्षामदात् ॥ (२७) श्रामण्यमाप्तः स गुरोः सकाशे, वर्षाण्यनैषीत् स च सप्त षड् वा। आसीज्जनानां सुधियां मतं यद्, शिष्योऽस्त्ययं योग्यगुरोः सुयोग्यः ॥ आचार्यवर्यस्य विनीतशिष्यः, तन्मार्ग-निर्देशन एव धीरः। एकादशानां प्रतिमा-व्रतानां, पूर्णत्वमासादितवान ऋमेण ॥ तस्यैव योग्यस्य गुरोः कठोरे ऽनुशासने संस्थित एष नित्यम् । मनित्वधर्मोचिततत्त्वशिक्षाम्, सच्छास्त्रगूढां सकलामवाप्नोत् ।। (२०) संघस्य तन्मनिवरस्य हि रामटेके त्याख्ये च नागपुर-सन्निकटे विहारः । श्रोबालगोडसुकृती स्वगुरोः समक्षम, प्राचीकटत् पुनरपि स्वमनोऽभिलाषम् ।। ३४ आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन अन्य Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy