SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ कर्णाटके (१) विबुधसेवित- 'बेलगाँव' — इत्यायो जनपदोऽस्ति बहुप्रसिद्धः । तत्रास्ति कोथलपुरम् ' लघुभूमिभागे, तत् पाटिलेति-परिवार-निवासभूमिः ॥ (२) 'अक्कावती" परमधन्यतमास्ति माता, धन्यः पिता च सुकृती खलु 'सत्यगौड़ः ।' धन्याविमो सुपितरो यत एतदीय:, 'श्री बालगोड" इति पुत्रवरो मुनीन्द्रः ॥ (३) आचार्य मुनिदेशभूषण महं वन्दे जगद्वन्दितम् -डॉ० दामोदर शास्त्री बाल्येऽस्य पूज्यजननी सुदिवंगताऽभूत्, कालान्तरे च जनकोऽपि दिवं प्रयातः । बाल्योचितां चपलतां दधतः पितृव्य संरक्षणेऽध्ययनमस्य ततः प्रजातम् ॥ (४) स्वीयाधिकार- परिरक्षणतत्परत्वम्, अन्योपकारकरणे सततोद्यमश्च । निर्भीकता, सरलता, मृदुता च बाल्ये, श्रेष्ठैर्गुणैर्बहुभिरेवमलंकृतोऽयम् (५) आचार्यो मुनिपायसागरमहाराजो गुणज्ञाग्रणीः, आसन्ने समुपस्थितो 'गलबगा' - ग्रामे सुधीरेकदा । नम्रोऽयं प्रणतिं च तच्चरणयोः श्रीबालगौडोऽकरोत्, आचार्योऽपि स बालगौडकृतिने सज्ज्ञानरत्नान्यदात् ॥ (६) तत्कालतोऽत्यन्तदृढप्रतिज्ञः, समत्यजद् दुर्व्यसनानि सप्त । अष्टावसौ मूलगुणान् प्रधार्य, शिष्टः सुसभ्यश्च जनप्रियोऽभूत् ॥ (७) शनैः शनैर्भाव विशुद्धिरेवम्, प्रवर्धमाना रसबन्तिका ון Jain Education International समवर्ततास्य । मुनीन्द्रसम्पर्ककृतप्रभावः, आश्चर्यमेवाजनयत् (८) पुण्योदयात् समभवत् निकटस्थदेशे, आचार्य वयंजयकीर्ति विहारयोगः ' आचार्यवर्यवचनामृतसुप्रभावात्, अस्योदगाद् दृढतरा जगतो विरक्तिः ॥ (2) मुनित्वमासादयितुं नतेन वै. जनानाम् ॥ निजाभिलाषो गुरवे निवेदितः । मुनित्वदीक्षानुमता न तेन तद् विरक्तिभावस्त्वधिकं प्रशंसितः ॥ (१०) आचार्यवर्यस्तु तमादिशद् यद्, शास्त्राणि सर्वप्रथमं पठेति । स्वयन्तमाचार्यवर: कृपावान्, शास्त्राणि संपाठयितुं प्रवृत्तः ॥ (११) सम्मेदशैलं प्रति गन्तुकामम्, ज्ञात्वा ससंघ मुनिराजवर्यम् । श्री बालगौडोऽनुमति गृहीत्वा, मुनीन्द्रसंघानुचरः परन्तु (१२) यात्रापथे धर्मरिपु-प्रयासाद्, जातं मुनीनामुपसर्गकष्टम् । धीराग्रगण्यो व्रतिनां यतीनाम्, नैवोद्विजिषीष्ट संघः ॥ (१३) संघ- सेवाम, मनस्तोषमवोढ पूर्णम् । श्रीबालगोड: पथि कुर्वन् आहार-दाने तु आसीत् For Private Personal Use Only प्रजातः ॥ मुनिभ्य एष, प्रमोदं परमाप्नुवानः ॥ ३३ www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy