________________
कर्णाटके
(१) विबुधसेवित- 'बेलगाँव' — इत्यायो जनपदोऽस्ति बहुप्रसिद्धः । तत्रास्ति कोथलपुरम् ' लघुभूमिभागे, तत् पाटिलेति-परिवार-निवासभूमिः ॥ (२) 'अक्कावती" परमधन्यतमास्ति माता,
धन्यः पिता च सुकृती खलु 'सत्यगौड़ः ।' धन्याविमो सुपितरो यत एतदीय:,
'श्री बालगोड" इति पुत्रवरो मुनीन्द्रः ॥ (३)
आचार्य मुनिदेशभूषण महं वन्दे जगद्वन्दितम्
-डॉ० दामोदर शास्त्री
बाल्येऽस्य पूज्यजननी सुदिवंगताऽभूत्,
कालान्तरे च जनकोऽपि दिवं प्रयातः । बाल्योचितां चपलतां दधतः पितृव्य
संरक्षणेऽध्ययनमस्य ततः प्रजातम् ॥ (४) स्वीयाधिकार- परिरक्षणतत्परत्वम्,
अन्योपकारकरणे सततोद्यमश्च । निर्भीकता, सरलता, मृदुता च बाल्ये, श्रेष्ठैर्गुणैर्बहुभिरेवमलंकृतोऽयम्
(५)
आचार्यो मुनिपायसागरमहाराजो गुणज्ञाग्रणीः, आसन्ने समुपस्थितो 'गलबगा' - ग्रामे सुधीरेकदा । नम्रोऽयं प्रणतिं च तच्चरणयोः श्रीबालगौडोऽकरोत्, आचार्योऽपि स बालगौडकृतिने सज्ज्ञानरत्नान्यदात् ॥ (६)
तत्कालतोऽत्यन्तदृढप्रतिज्ञः,
समत्यजद् दुर्व्यसनानि सप्त । अष्टावसौ मूलगुणान् प्रधार्य,
शिष्टः सुसभ्यश्च जनप्रियोऽभूत् ॥ (७)
शनैः शनैर्भाव विशुद्धिरेवम्,
प्रवर्धमाना
रसबन्तिका
ון
Jain Education International
समवर्ततास्य ।
मुनीन्द्रसम्पर्ककृतप्रभावः, आश्चर्यमेवाजनयत्
(८) पुण्योदयात् समभवत् निकटस्थदेशे, आचार्य वयंजयकीर्ति विहारयोगः ' आचार्यवर्यवचनामृतसुप्रभावात्,
अस्योदगाद् दृढतरा जगतो विरक्तिः ॥
(2)
मुनित्वमासादयितुं नतेन वै.
जनानाम् ॥
निजाभिलाषो गुरवे निवेदितः । मुनित्वदीक्षानुमता न तेन तद्
विरक्तिभावस्त्वधिकं प्रशंसितः ॥
(१०)
आचार्यवर्यस्तु तमादिशद् यद्, शास्त्राणि सर्वप्रथमं पठेति । स्वयन्तमाचार्यवर:
कृपावान्,
शास्त्राणि संपाठयितुं प्रवृत्तः ॥
(११)
सम्मेदशैलं प्रति गन्तुकामम्,
ज्ञात्वा ससंघ मुनिराजवर्यम् । श्री बालगौडोऽनुमति गृहीत्वा,
मुनीन्द्रसंघानुचरः
परन्तु
(१२) यात्रापथे धर्मरिपु-प्रयासाद्, जातं मुनीनामुपसर्गकष्टम् । धीराग्रगण्यो व्रतिनां यतीनाम्, नैवोद्विजिषीष्ट
संघः ॥
(१३)
संघ- सेवाम, मनस्तोषमवोढ पूर्णम् ।
श्रीबालगोड: पथि
कुर्वन् आहार-दाने तु आसीत्
For Private Personal Use Only
प्रजातः ॥
मुनिभ्य एष, प्रमोदं
परमाप्नुवानः ॥
३३
www.jainelibrary.org