SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ भव्याम्बोजविकाशकोऽवनितले मातंण्डसादृश्यते, बालब्रह्मयमीश्वरो वृषधरः संरक्षकः षट् कायकान् । मिथ्यादर्शनपुष्पवाणविजयी योगोन्द्र चूडामणिः, दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ।।७ मोहध्वान्तमिदं भवे च विधिवद्वयाप्तोऽस्थिति सत्पथः, त्वं साधो तिमिरारिसादृशभवे मोहारिमा-भेदकः । श्रेयोमार्गदिवाकरः गुरुनुतो भव्यः सदा पूज्यते, दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ॥८ ध्यायन्ते दशधर्म गुप्ति समिती षट् षड् विधस्तप्यते, वाह्याभ्यन्तर कर्मणां खलुत पैः निर्जीयते च त्वया । आचारानियथाऽऽचरन्ति शुभभावै षडावश्यकान, दिव्यः श्रीमुनि देशभूषण गुरुः भक्त्या मया पूज्यते ॥ आकिंचन्यपरिग्रहो भयमपिप्राप्तं न चिन्ता परा, सध्यानाध्ययनेरतः भवसुखं वाञ्छा न चित्तकदा । शुध्यर्थं तव कल्मषानि निरतः साध्यन्ति सिद्धात्मनः । दिव्यः श्रीमुनि देशभूषण गुरुः भक्त्या मया पूज्यते ।।१० नित्यं पंचमहाव्रतानि समिती पंचेन्द्रियो निग्रहः, उर्पाट्यन्ति कचानि भूशयनमस्नानं स्थितः स्वादनम् । द्यौ एकाशन पाणयोरसन संपादोषडावश्यकान्, दिव्यः श्रीमुनि देशभूषण युरुः भक्त्या मया पूज्यते ॥११ धर्माचार्यवरः सदा ददति दिक्षाशिष्य-वर्गान् सदा, सन्मार्ग विदधासि भव्यकमला निद्योतको भास्कर। व्याप्ताऽज्ञान तमोनिवारयति याथातथ्यमर्कोदये, दिव्यः श्रीमुनि देशभूषण गुरुः भक्त्या मया पूज्यते ॥१२ श्री देशभूषणस्तवं श्री ज्ञानेन कृतं भक्त्या । पठन्ति पाठयन्ति ये लभन्ते सुख निर्वाणम ॥१३ आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy