________________
भव्याम्बोजविकाशकोऽवनितले मातंण्डसादृश्यते,
बालब्रह्मयमीश्वरो वृषधरः संरक्षकः षट् कायकान् । मिथ्यादर्शनपुष्पवाणविजयी योगोन्द्र चूडामणिः,
दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ।।७
मोहध्वान्तमिदं भवे च विधिवद्वयाप्तोऽस्थिति सत्पथः,
त्वं साधो तिमिरारिसादृशभवे मोहारिमा-भेदकः । श्रेयोमार्गदिवाकरः गुरुनुतो भव्यः सदा पूज्यते,
दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ॥८
ध्यायन्ते दशधर्म गुप्ति समिती षट् षड् विधस्तप्यते,
वाह्याभ्यन्तर कर्मणां खलुत पैः निर्जीयते च त्वया ।
आचारानियथाऽऽचरन्ति शुभभावै षडावश्यकान,
दिव्यः श्रीमुनि देशभूषण गुरुः भक्त्या मया पूज्यते ॥
आकिंचन्यपरिग्रहो भयमपिप्राप्तं न चिन्ता परा,
सध्यानाध्ययनेरतः भवसुखं वाञ्छा न चित्तकदा । शुध्यर्थं तव कल्मषानि निरतः साध्यन्ति सिद्धात्मनः ।
दिव्यः श्रीमुनि देशभूषण गुरुः भक्त्या मया पूज्यते ।।१०
नित्यं पंचमहाव्रतानि समिती पंचेन्द्रियो निग्रहः,
उर्पाट्यन्ति कचानि भूशयनमस्नानं स्थितः स्वादनम् । द्यौ एकाशन पाणयोरसन संपादोषडावश्यकान्,
दिव्यः श्रीमुनि देशभूषण युरुः भक्त्या मया पूज्यते ॥११
धर्माचार्यवरः सदा ददति दिक्षाशिष्य-वर्गान् सदा,
सन्मार्ग विदधासि भव्यकमला निद्योतको भास्कर। व्याप्ताऽज्ञान तमोनिवारयति याथातथ्यमर्कोदये,
दिव्यः श्रीमुनि देशभूषण गुरुः भक्त्या मया पूज्यते ॥१२
श्री देशभूषणस्तवं श्री ज्ञानेन कृतं भक्त्या । पठन्ति पाठयन्ति ये लभन्ते सुख निर्वाणम ॥१३
आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org