SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आचार्य देशभूषण-स्तुतिः – मुनि श्री ज्ञानभूषण जी जन्मक्षेत्रसुकोथली च तव या वृक्षैः सदावेष्टिता, रम्यश्री जिन चैत्यशान्तिगिरि विद्यापीठ वापी तथा। श्रीकर्नाटकवेलगाममधि चिक्कोडीमटम्बोसने, दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मयापूज्यते॥१ R ज्ञानाभ्यासनिरंतरं गमयते कालो न कश्चन तव, माताक्का तव सातगौड जनकस्यो बालगोडा च ते । संवेगो विशिखे ततोष्ट सहसालाभं न पूर्वे करा, दिव्यः श्रोमुनि-देशभूषण गुरुः भक्त्या मयापूज्यते ॥२ सद् भाग्योदव लब्धमेव जयकीर्त्यािचार्यवयं तव, यात्रार्थ खलु वव्रजुः शिखिरि संवेदं ससंघ पूनः । रम्यं कुंथल पर्वतं मनसि चोल्लासं विशेषस्तदा, दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ॥३ तत्रैवं मूनि दिक्षतिस्म इतिलोकद्वी न दुःखं पुनः, योगाभ्यासरतो मुनि तपति नित्यं कल्मषान्येव वा। वभ्रामुः तवनाम देशभुषणः पंचालकर्नाटके, दिव्यः श्रीमुनि देशभूषण गुरु: भक्त्या मया पूज्यते ॥४ अंगावंगकलिंग शौरवधिशः कर्णाटके मागधे, सन्मार्गोपदिशन्ति धर्म करुणा मूलं सतीथं भवेत् । सद्भक्त्या लभतेऽचिरेणशिवता सौख्यं परं केवलम, दिव्य: श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ॥५ आत्माधीन सूखं न पुण्यदुरिताधीनं न चान्याश्रितम्, कः संकल्प विकल्प जालमणि दश्यन्ते न भव्यात्मनि । ज्ञात्वा ध्यायति चैक चेतसि निजात्मानं तदार्थान्तर, दिव्यः श्रीमुनि-देशभूषण गुरु: भक्त्या मया पूज्यते ॥६ रसवन्तिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy