________________
आचार्य देशभूषण-स्तुतिः
– मुनि श्री ज्ञानभूषण जी
जन्मक्षेत्रसुकोथली च तव या वृक्षैः सदावेष्टिता,
रम्यश्री जिन चैत्यशान्तिगिरि विद्यापीठ वापी तथा। श्रीकर्नाटकवेलगाममधि चिक्कोडीमटम्बोसने,
दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मयापूज्यते॥१
R
ज्ञानाभ्यासनिरंतरं गमयते कालो न कश्चन तव,
माताक्का तव सातगौड जनकस्यो बालगोडा च ते । संवेगो विशिखे ततोष्ट सहसालाभं न पूर्वे करा,
दिव्यः श्रोमुनि-देशभूषण गुरुः भक्त्या मयापूज्यते ॥२
सद् भाग्योदव लब्धमेव जयकीर्त्यािचार्यवयं तव,
यात्रार्थ खलु वव्रजुः शिखिरि संवेदं ससंघ पूनः । रम्यं कुंथल पर्वतं मनसि चोल्लासं विशेषस्तदा,
दिव्यः श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ॥३
तत्रैवं मूनि दिक्षतिस्म इतिलोकद्वी न दुःखं पुनः,
योगाभ्यासरतो मुनि तपति नित्यं कल्मषान्येव वा। वभ्रामुः तवनाम देशभुषणः पंचालकर्नाटके,
दिव्यः श्रीमुनि देशभूषण गुरु: भक्त्या मया पूज्यते ॥४
अंगावंगकलिंग शौरवधिशः कर्णाटके मागधे,
सन्मार्गोपदिशन्ति धर्म करुणा मूलं सतीथं भवेत् । सद्भक्त्या लभतेऽचिरेणशिवता सौख्यं परं केवलम,
दिव्य: श्रीमुनि-देशभूषण गुरुः भक्त्या मया पूज्यते ॥५
आत्माधीन सूखं न पुण्यदुरिताधीनं न चान्याश्रितम्,
कः संकल्प विकल्प जालमणि दश्यन्ते न भव्यात्मनि । ज्ञात्वा ध्यायति चैक चेतसि निजात्मानं तदार्थान्तर,
दिव्यः श्रीमुनि-देशभूषण गुरु: भक्त्या मया पूज्यते ॥६
रसवन्तिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org