________________
देशभुषण-गुणस्तुतिः
-आचार्य प्रकाशचन्द्र जैन
संसाराधिनिमग्नजीवकरुणासन्मार्ग सन्देशदः, विद्युन्नश्वरलोकभोगविषयान् मोक्षेच्छया योऽत्यजत् । तारुण्येऽयमभूद्दिगम्बरमुनिस्तप्तुं तपो दुश्चरम्, विद्वाञ्जीवतु देशभूषणगुरुयावच्छशी द्योतते । ॥
जैनाचार्य-परम्परा नियमिना पूतात्मनाऽलंकृता भव्याम्भोजविकास रम्यरविणा धर्मप्रकाशः कृतः। जैनाचारविकासबद्ध मतिना देशः समस्तो महान्, पादाभ्यां विहृतस्तपस्विमणिनाऽचार्येण शान्तात्मना ॥२॥
विद्यामण्डनमण्डितं गुणगणालङ्कारशोभान्वितम्, पूज्यं संयमिनं कषायरहितं गङ्गाम्बुवन्निर्मलम् । जैनाचार्यशिरोमणि विनयवान् धर्मस्य संरक्षकम्, वन्दे तं मुनिदेशभूषणगुरुं भक्त्या महत्या मुदा ॥३॥
कर्मारातिवनं विशालविकटं दग्ध सदा तत्परः, निश्चिन्तो जगतो निजात्मरमणोऽध्यात्मप्रबोधोज्ज्वलः । सर्वोद्धारसुचारुभावलसितः साहित्यसेवी महान्, गम्भीरोमधुराल्पभाषणपरः सद्धर्मवर्षापटुः ॥४॥
जातिर्मेऽद्य विभाति गौरवमयी लब्ध्वा तपोभूषणम्, सम्यक्त्वादिविभूषितं हितकरं देशस्य संभूषणम् । शास्त्रज्ञः खलु देशभूषणयतिः सर्वांस्तु मोक्षार्थिनः, पन्थानं विमलं प्रदर्शयतु मुक्तेर्यत्र नित्यं सुखम् ॥५॥
आचार्यरल श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org