SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ KANANDA SWER आचार्य-स्तव-द्वादशी -पं० रामरत्न प्रभाकर शास्त्री दक्षिणादुत्तरं यावत् पूर्वाच्च पश्चिमं प्रति । धर्मयात्रासु संलग्नं नमामि देशभूषणम् ॥८॥ विद्यया नन्दयन्तं तं परया परमार्थया। निदिशन्तं शुभं मार्ग नमामि देशभूषणम् ॥६॥ भव्याकृति सुकृतिनं, तपसा विशुद्धम् । वैराग्यसाधनरतं जितरागद्वेषम् ॥ भतेष धारितदयं, मनसा विशालम् । तं देशभषणमहं शिरसा नमामि ॥१॥ वीतरागोऽपि जीवान् वै, भवबन्धानुरागिणः । रंजयन, दयया नितरां, राजते देशभूषणः ॥२॥ जनुषा कर्मणा तपसा सम्यक् सम्बोधनेन च। द्विजान, जनान् जनानन्यान् निजात्मानमतोषयत् ।। यमेषु नियमेषु निमग्नचित्तम् । ध्यानेन रक्षश्च स्वचरित्रवित्तम्। क्षमया धिया ज्ञानप्रबृद्धवृत्तं । मनसा मुनि नौमि चिराय नित्यम् ।।४।। शास्त्रेषु प्राप्त-दाक्षिण्यं व्यवहारे विचक्षणम् । साधनायां रतं तं वै नमामि देशभूषणम् ।।५।। त्यक्तवासोऽशनं वासं, दिव्यं तं दिगम्बरम् । "भक्तामर परं नित्यं नमामि देशभूषणम् ॥६॥ नमामि देशभषणं निरस्तसर्वदूषणम् । विशुद्धकर्मकारिणम् श्रद्धालुतापहारिणम् ।। निजात्मज्ञानदायिनं सुमन्त्रतन्त्र स्वामिनम् । सुबुद्धिसत्त्वसंयुतं स्वभक्तकर्मसु रतम् ॥७॥ वैराग्यं समुपाश्रितः सुकुलजः वीरव्रते दीक्षितः । विद्याज्ञानपरोऽपि कर्मसु रतः, स्वाध्यायशीलोव्रती ॥ सौम्यः शान्ततपस्विनां वरतमः साम्ये स्थितः संयमी। विद्यानन्दमुनेः गुरुश्च परम: देशस्य संभूषणः ।।१०॥ धोविद्यासत्यसंयुक्तम् परां सिद्धिगतं हि तं। देशभूषणमहं नित्यं नमामि शान्तचेतसम् ॥११॥ विरचितबहुशास्त्रं दत्तज्ञानोपदेशम् । निरत सततसाध्यं, प्राप्तनिष्ठं प्रकृष्टम् । दुरिततमविनाशं ध्यानिनां सदगुरुं तम् । जिनवरतपलग्नं देशभूषं नमामि ॥१२॥ माहात्म्यम् ब्राह्मणेन कृतं स्तोत्रं जैनाचार्यस्य सात्विकम् । विधा यस्तु पठेन्नित्यं, वर्धमानः स जायते ॥ रसवन्तिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy