________________
देशभूषणाष्टकम्
महाश्रेष्ठवन्दनम् !
-पं० दयाचन्द्र साहित्याचार्य
-प्रो० नारायण वासुदेव तुगार
श्रिया विभूषितं धीरं, साधुमूलगुणाश्रितम् । दिगम्बरमणि रम्यं, वन्दे श्रीदेशभूषणम् ॥१॥ महाव्रतान्वितं शान्तं, तत्त्वविज्ञानभूषणम् । धर्मसंसाधने वीरं, वन्दे श्रीदेशभूषणम् ॥२॥ सम्यक्त्वं भूषणं यस्य, देशना कण्ठभूषणम् । संयमो भूषणं शुद्धं, वन्दे तं देशभूषणम् ॥३॥ नकभाषाकलातीर्थं भक्तिसाहित्यतीर्थकम् । ब्रह्मचर्यव्रते तीर्थं, वन्दे श्रीदेशभूषणम् ॥४॥
रामं कृष्णं महावीरं बद्धं च गुरुनानकम् । अल्लां येशु झरतुष्ट्रं माङ्गल्यार्थ नमाम्यहम् ॥१॥ जयतु जयतु देशभूषणः सर्वमान्यः । जयतु जयतु देशभूषणः सर्ववन्द्यः ।। जयतु जयतु देशभूषणः सद्गुरुर्यः । जयतु जयतु देशभूषणो जैनसाधुः ।।२।। जयतु जयतु देशभूषणः सिद्धश्रेष्ठः । जयतु जयतु देशभूषणः साधु-श्रेष्ठः ।। जयतु जयतु देशभूषणो धर्मगोप्ता। जयतु जयतु देशभूषणो जैन साधुः ।।३।। जयतु जयतु देशभूषणः शान्तिदाता। जयतु जयतु देशभूषणो ज्ञानमतिः ।। जयतु जयतु देशभूषगो लोकगोप्ता। जयतु जयतु देशभूषणो जैनसाधुः ।।४।। जयतु जयतु देशभूषणः कीर्तिरूपः। जयतु जयतु देशभूषणो दीनभक्तः ।। जयतु जयतु देशभूषणो भारतस्य । जयतु जयतु देशभूषणो जैनसाधुः ॥५॥
जगत्पात्रं सुधीपात्रं, पाणिपात्रं सुपात्रकम् । शक्तिपात्रं कलागात्रं, वन्दे श्री देशभूषणम् ॥५॥ ज्ञानवृद्धं तपोवृद्धं, वयोवृद्धं सुबुद्धिदम् । कृतिवृद्धं प्रजावृद्धं, वन्दे श्रीदेशभूषणम् ।६।। प्रतिभाप्रतिभासन्त, सूरिसन्तं वसन्तवत् । विलसन्तं हि सन्मार्गे, वन्दे श्रीदेशभूषणम् ॥७॥ दर्शनं चोपदेशश्च, देशभूषणयोगिनः। भारते भूषणं नित्यं, भूषणैः कि प्रयोजनम् ॥८॥
MININTIMMगाव
प्रजासु शान्तिदायकं अनाथव द्धिकारणम् । नवीनभव्यशिक्षकं असेव्यरीतिनाशकम् ।।६।।
प्रशस्तमन्त्रबोधकं विदेशदेशभूषणम् । प्रशस्तिकामनाकृतं हि देशभूषणाष्टकम् ॥ १०॥
आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,