________________
तं देशभूषणमहर्णिमहं समी डे
संस्तुतिः -डॉ० कर्णराजशेषगिरि राव
-डॉ० पन्नालाल साहित्याचार्य
(२) यः पापपुञ्जपरिहारपरीतपक्षः
पुण्यप्रभावपरिवर्धनपूर्णदक्षः। सध्यानदावविनिदग्धविधिप्रकाश
स्तं देशभूषणमहर्षिमहं समोडे । यो मन्त्रतन्त्रकुशलो दुरितौघहारी
धर्मप्रभावनपरः सुकृतप्रसारी। जैनागमप्रभव तत्त्व वितानकारी
तं देशभूषणमहर्षिमहं समीडे ।
(३) आगत्य दक्षिणपथाद्धरितं ह्य दीची
सर्वप्रदेशनिचये विजहार भूत्या। यो धर्मदेशनकरो निकरो गुणानां
तं देशभूषणमहर्षिमहं समीड ।
श्रीदेशभूषणजनमहाराजमहाभागः जीयादाचंद्रतारार्क, साहित्यालोक-भूतले ॥
(२) जैनसंघमहाध्यक्ष ! प्राणिकोटि-महाप्रभो! तपोनिष्ठ! यूगोद्धार! साहित्यसाधना-रत!
(३) दिगंबर मध्यभाग ! दिव्य-शक्ति - महेश्वर! लोकाराध्य! जगद्वंद्य ! जयोऽस्तु ते, नमोऽस्तुते ॥
(४) तीर्थकर महारत्न ! आत्मज्योतिः-प्रवधक। अहिंसा-व्रत-तत्पर !! जयोऽस्तु ते, नमोऽस्तु ते ।।
आचार्यर नश्रीरत्न ! विश्वशांति-प्रवर्धक । सरस्वतीवरदपुत्र ! जयोऽस्तु ते, नमोऽस्तु ते ॥
यं राजनीतिकजना विनमन्ति नित्यं
यंतीर्थरक्षकजनाः प्रणमन्त्यजस्रम् । यं भक्तिभारनिभता यतयो नमन्ति
तं देशभूषणमहर्षिमहं समीडे ।।
उपसर्ग-विजेतारं, दिगंबर-जयध्वजम् । ऋषिमीडे महाप्रभु, लोक-कल्याणकारकम् ॥
अनेक - ग्रन्थ · कर्तारं, तत्त्व-दर्शन-बोधकम् । नवविचारसंपन्न, वन्देऽहं जिननायकम् ।।
वक्तृत्व शक्तिसुयुतो विनुतो वरेण्यै
विद्वद्भिरत्र जगतीशजनैः सुवन्द्यः । यो वृत्तबोधसहितो महितो महद्भि
स्तं देशभूषणमहर्षिमहं समीडे॥
युगधर्मप्रवक्तारं, तपःपूतं सत्त्वगुणाभिवर्धक, वंदेऽहं
महानिधिम् । जिननायकम् ॥
(8)
येन ब्यधायि विविधागमरम्यटीका
येन व्यधायि भुवि भूवलयप्रकाशः । येन व्यधायि विपला वरशिष्यपंक्ति
स्तं देशभूषणमहर्षिमहं समीडे ।।
अखंडमण्डलाकारं, ज्ञानामृतप्रदायकम् । निर्विकल्पं निरालस्यं, वन्देऽहं, जिननायकम् ॥
6
.
..
खान्याचले जयपूरे रचयांबभूव
यश्चलिकाख्यगिरिमप्रतिमं पृथिव्याम् । यः कोथलीनिजभवि प्रतिमां च रम्यां
तं देशभूषणमहर्षिमहं समीडे॥
...ODOOL
यस्याप्तशिष्यनिकरेषु परं प्रधान
एलादिचार्य इति विश्रुतनामधेयः । सद्धर्मदेशनपरः प्रथितः पृथिव्यां
तं देशभूषणमहर्षिम्हं समीडे॥
.Ou
-
रसवन्तिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org