SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ तं देशभूषणमहर्णिमहं समी डे संस्तुतिः -डॉ० कर्णराजशेषगिरि राव -डॉ० पन्नालाल साहित्याचार्य (२) यः पापपुञ्जपरिहारपरीतपक्षः पुण्यप्रभावपरिवर्धनपूर्णदक्षः। सध्यानदावविनिदग्धविधिप्रकाश स्तं देशभूषणमहर्षिमहं समोडे । यो मन्त्रतन्त्रकुशलो दुरितौघहारी धर्मप्रभावनपरः सुकृतप्रसारी। जैनागमप्रभव तत्त्व वितानकारी तं देशभूषणमहर्षिमहं समीडे । (३) आगत्य दक्षिणपथाद्धरितं ह्य दीची सर्वप्रदेशनिचये विजहार भूत्या। यो धर्मदेशनकरो निकरो गुणानां तं देशभूषणमहर्षिमहं समीड । श्रीदेशभूषणजनमहाराजमहाभागः जीयादाचंद्रतारार्क, साहित्यालोक-भूतले ॥ (२) जैनसंघमहाध्यक्ष ! प्राणिकोटि-महाप्रभो! तपोनिष्ठ! यूगोद्धार! साहित्यसाधना-रत! (३) दिगंबर मध्यभाग ! दिव्य-शक्ति - महेश्वर! लोकाराध्य! जगद्वंद्य ! जयोऽस्तु ते, नमोऽस्तुते ॥ (४) तीर्थकर महारत्न ! आत्मज्योतिः-प्रवधक। अहिंसा-व्रत-तत्पर !! जयोऽस्तु ते, नमोऽस्तु ते ।। आचार्यर नश्रीरत्न ! विश्वशांति-प्रवर्धक । सरस्वतीवरदपुत्र ! जयोऽस्तु ते, नमोऽस्तु ते ॥ यं राजनीतिकजना विनमन्ति नित्यं यंतीर्थरक्षकजनाः प्रणमन्त्यजस्रम् । यं भक्तिभारनिभता यतयो नमन्ति तं देशभूषणमहर्षिमहं समीडे ।। उपसर्ग-विजेतारं, दिगंबर-जयध्वजम् । ऋषिमीडे महाप्रभु, लोक-कल्याणकारकम् ॥ अनेक - ग्रन्थ · कर्तारं, तत्त्व-दर्शन-बोधकम् । नवविचारसंपन्न, वन्देऽहं जिननायकम् ।। वक्तृत्व शक्तिसुयुतो विनुतो वरेण्यै विद्वद्भिरत्र जगतीशजनैः सुवन्द्यः । यो वृत्तबोधसहितो महितो महद्भि स्तं देशभूषणमहर्षिमहं समीडे॥ युगधर्मप्रवक्तारं, तपःपूतं सत्त्वगुणाभिवर्धक, वंदेऽहं महानिधिम् । जिननायकम् ॥ (8) येन ब्यधायि विविधागमरम्यटीका येन व्यधायि भुवि भूवलयप्रकाशः । येन व्यधायि विपला वरशिष्यपंक्ति स्तं देशभूषणमहर्षिमहं समीडे ।। अखंडमण्डलाकारं, ज्ञानामृतप्रदायकम् । निर्विकल्पं निरालस्यं, वन्देऽहं, जिननायकम् ॥ 6 . .. खान्याचले जयपूरे रचयांबभूव यश्चलिकाख्यगिरिमप्रतिमं पृथिव्याम् । यः कोथलीनिजभवि प्रतिमां च रम्यां तं देशभूषणमहर्षिमहं समीडे॥ ...ODOOL यस्याप्तशिष्यनिकरेषु परं प्रधान एलादिचार्य इति विश्रुतनामधेयः । सद्धर्मदेशनपरः प्रथितः पृथिव्यां तं देशभूषणमहर्षिम्हं समीडे॥ .Ou - रसवन्तिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy