________________
आयरियप्पवरो सिरिदेसभूसणौ
प्रो० माधव श्रीधर रणदिवे,
सातारा
'भो भव्वजणा, तुम्हे च्चिय अप्पाणं कत्ता विणासगा भग्गविधादा य। तुम्हे च्चिय अप्पाणं मित्ता वेरिणो वि। जारिसं सुभासुभं कम्म करिस्सध तारिसं सुक्खदुक्खं अॅजिस्सध । कडाण कम्माण ण मोक्खोऽथि । कत्तारमेव अणुजादि कम्म । उट्ठध, मा पमादं कुणध । 'अलियं वयणं अयसकर वइरवड्ढणं च । सच्चं खु भगवं । सच्चं सग्गद्दारं सिद्धीए सोपाणं च । “वित्तेणताणं ण लभदि पमत्तो। जहा लाभो तहा लोभो । लाभा लोभो पवड्ढदि। लोभो सबविणासगो। लोभो संतोसेण जिणे "सव्वं नयणं सापेक्ख सच्च । दूरं कुणध मणंसि दंदं वयणस्स विग्गहं च । परोप्पराणं दिट्ठीओ जोडिदूण समण्णयं कुणध। अणेकतो सियादवादो च्चिय समत्थो राया जो संघस्सं णस्सिदुण जगंसि संति पत्थावेदि।''जम्मेण ण को वि सेटो ण को वि सुद्दो । माणवस्स णेयाउयं अणेयाउयं च जीवणं उच्चणीचाणं सच्चपरिक्खा ।''सव्वे जीवा इच्छंति जोविदं ण मरिज्जिदूं। सब्वे तसंति दंडस्स । सव्वेसि जीविदं पियं । अदो परमसुहं चिय जीवणस्स पहाणुद्देसो। धम्मेण सुहं लहदि। अहिंसा परमो धम्मो। अहिसाणुयारिणो समलं जगं चिय एक्कं कुडुंबं । मेत्ती
भूदेसु कप्पदे -...'
'धण्णो ! धण्णो !! धण्णो !!! भो सेट्ठिवर, सव्वजीवाणं कल्लाणमयं एरिसं हिदोवदेसं कुणंतो को एसो मुणिवरो ?' 'महाणुभाव, एसो क्खु बालबंभयारी तवसेटठो सरस्सदीपुत्तो अणासत्तकम्मजोगी संतो १०८ सिरिदेसभूसणायरियवरो।" 'भो सज्जण, कुणध पसादं ममोवरि । कधमेसो महायरिओ जादो त्ति कधेसु ।' 'ण समत्था मह वाणी एदस्स जीवणकज्ज वण्णिदुं । तो वि कधेमि संखेवेण तस्स दिव्वं जीवणं । सुणाहि एगग्गचित्तेण ।
कण्णाडगविसए कोथलग्गामे एगं चदुत्वजिणकुडुबं वसदि । सुसावगो सच्चगोंडो तत्थ गामप्पमुहो। आकंबामिहाणा से पदिपरायणा सुसीला भज्जा । एगम्मि सोहणे दिणे सा वरलक्खणकलिदं पुत्तं पसूदा । बालगोंडो त्ति तस्स णामं किदं । तदिए मासे बालगस्स मादा कालगदा । बालत्तणम्मि य तस्स पिदा वि कालगदो। तदो तस्स मादामही पद्मावदी बालगोंडं अदिजेहेण पालेदि. तस्सोवरि सुसंखारं कुणदि य ।
बालगोंडो बुद्धिमंतो । सो मरहट्ठी-कण्णडीभासासु णिउणो जादो।
एगम्मि समये सिरिजयकित्ती णाम मुणिवरो वरिसावासस्स किदे कोथलग्गामे आगदो। तस्संतीए बालगोंडो जिणागमं पढेदि । तस्स चित्ते धम्मभाव णा जग्गिदा। सो मुणिवरेण सह सिरि सम्मेदसिहरजत्ताए गचिष्दुमिचउदि । पडिणियत्तिदूण विवाह करिस्सदि त्ति आसाए पदुमावदीए दुक्खेण बालगोंडो तित्थजत्ताए विसज्जिदो।
तम्महातित्थदसणेण तित्थगराणं दिव्वं जीवणं सुमरिदूण बालगोंडो विरत्तो जादो। तरुणजणमणाणंयारिंसि उम्मत्ततारुण्णंसि अट्ठदसवरिसे बालगोंडो सिरिपासणाहसिहरे सिरिजयकित्तिस्संतीए बंभचेरं पडिवज्जदि ।
चदुविधसंघेण सह विहरतो सिरिजयकित्तिमुणिवरो कुंथलगिरितित्थभूमीए पविट्ठो। तत्थ बंभचारी बालगोंडो तस्स मुणिवरस्स पादमूले दिगंबरमुणी जादो । तदा तस्स सिरिदेसभूसणो त्ति नामं कि दं ।
कमेण विहरंतो चदुविधसंघो सवणबेलगोलतित्थे आगदो । तत्थ भगवदो बाहुबलिस्स सुमणोहरं भव्वं पयंडं च पडिमं दहूण परमभत्तीए सिरिदेसभूसणमुणिवरो गोम्मटेसथुदि कुणदि।
आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन पन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org