________________
अयमेव अस्माकं शास्त्राणां उद्देश्यः । तमुद्दिश्य मधिगन्तव्यःगुरुराश्रयं कुत इति चेत् गुरुरेव विद्या अधीतव्यः इत्यस्माकं. निर्णयः ।
आर्यवान् पुरुषो वेदः उच्यते वेदः । तदा तथैव मातृदेवो भव, पितृदेवो भव, आचार्य देवो भव इत्युच्यते वेदेषु । मातृवत्तुल्यः पितृवत्तुल्यः गुरुरिति । गुरोर्ब्रह्मा गुरोविष्णु, गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परम ब्रह्मः तस्मै श्री गुरुवे नमः । इत्युच्यते सर्वैरेव तस्मात् गुरु सेवाया एव अस्माभिः आत्मज्ञो नमः । नमराधिगन्तव्यः वर्तते । इदमेव मया संक्षेपे उक्तं । कथं तवेति ते देवे ? देवे इदानीमेव पुनरपि वक्ष्यामि । अथ किंचित् वक्तव्यं दिगम्बरमतमनुसृत्य अधिकृत्य किं नग्नत्वं साधुः वाऽसाधुइत्यत्र प्रश्न: वर्तते ।
पुराणेषु शास्त्रेषु सर्वशास्त्रेषु न केवलं जैनशास्त्रेषु सर्वेषामेव मतेषु क्वचित् क्वचित् नग्नत्वमुपशोधनं वर्तते। दिनाकि भगवान् अपि "दिगम्बरत्वेन निवेदित शुचि इत्युक्त: गणराशिः” ।
कीदृशस्य भगवान् पिनाकपाणि? किन्नाम दिगम्बरत्वं अस्मिन् काले समीचीन स्यात् ? किमिदमस्माकं नागरिक वृत्या स्वाधीनमिति आश्रित्य प्रच्छेति पुनरेतत् वक्तव्यः कि नग्नत्वं ? साधुः वाऽसाधुः अथवा इति अत्र अस्माकं मनरेव प्रथमं कारणं । इत्यस्माकं मनः । कं शरीरं वर्तते तदा तत्र न किचिदपि दोषः पश्यामि ।। यदि पुनरस्माकं कं शं वर्तते तदानग्नत्वे वयं पश्यास: अयमेव संक्षेपः।
तस्मात् येषां गुणः वर्तते अहं के शरीर: पापरहितं संबुद्ध या तेषां मध्ये नग्नत्वं न दुष्टं भवति । यदि पुनः सन्ति मनुष्याः येषां चित्त मनः कीदृशं युक्तं भवति येषां मनः पापशंकी येषां मनः न सर्वकालं पापमेव चिन्तयति। ..
तेषामग्रे यदि नग्नत्वं दृश्यते तदातेषां मनसि विकाराः स्यादिति ताम् । तस्मात् कोऽत्र निर्णय कत्तु शक्यमिति चेत् । यदि वयं मनसि शुद्धाः तदानामस्माकमत्र गृहीतं भवति । इत्येवं मम अभिप्रायः इति मया गुरुररग्रे निवेदितः। तवगुरुग्ने निवेदितुं अशक्या इदानी शक्त्यानुसारेण मया नग्नत्व स्वरूपं निवेदितः ।
इत्यलं नमस्ते । पुनर्भूर्यात् दर्शनम् । अर्थात्
हमारे शास्त्र-पुराणों में देवता और राक्षसों का वर्णन किया गया है। यद्यपि हम लोगों ने अमानस रूप असुरों को नहीं देखा तथापि उनके दुर्गुणों व सद्गुणों से देवता व राक्षसों की पहचान होती है। सुरासुरों के कुछ लक्षण इस प्रकार हैं-जो प्राणों से रमण करते हैं यानी दूसरों की जान लेते हैं अथवा प्राणोत्सर्ग के समान पीड़ा देते हैं, जिनके शरीर में सदा क्षणिक भोगोपभोगों की आकांक्षा बनी रहती है तथा जो यह सोचते हैं कि. "यह शरीर ही मुख्य है, इसका पालन-पोषण करना ही मूल कर्तव्य है" वे असुर यानी राक्षस हैं। परन्तु जो यह सोचते हैं कि "इस शरीर के अतिरिक्त भी कुछ है, वही हम लोगों को जानना चाहिये" वे देवता हैं। इसलिए देवपथ का अनुसरण करने वाले हम लोगों को आत्मा को जानना चाहिए। यही हम लोगों के शास्त्रों का उद्देश्य है। इसी उद्देश्य को ग्रहण करके हमें गुरु का आश्रय ग्रहण करके गुरुदेव से ही विद्याध्ययन करना चाहिए, यही हमारा निर्णय है।
___आर्यवान् पुरुष वेद कहा जाता है। वेदों में मातृ-देव, पितृ-देव तथा आचार्य-देव होने के लिये शिक्षा दी गई है। माता के समान, पिता के समान तथा गुरु के समान बनने की शिक्षा गुरुओं ने दी है । गुरु गरिमा के विषय में कहा है कि गुरु ब्रह्मा, गुरु विष्णु, गुरु शंकर तथा गुरु साक्षात परब्रह्म स्वरूप हैं । अतः ऐसे गुरुदेव के लिये नमस्कार है । गुरुदेव की सेवा से ही हम सब आत्म-ज्ञान प्राप्त कर सकते हैं ।
४८
आचार्यरत्न श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org