________________
११५ कर्मयोगी श्री केसरीमलजी सुराणा अभिनन्दन ग्रन्थ : प्रथम खण्ड
D+++++++++++
Jain Education International
प्रणतांजलिः
डॉ० शक्तिकुमार 'शकुन्त' (चकेरी)
राजस्थान सुराज्ये च पाली सुमण्डलान्तरे ।
राणावासाभिधे ग्रामे पिता यस्य उवास सः ॥ १ ॥ शेषमलाभिधः श्रीमान् सुराणा गौत्रधारकः ।
तद्भार्या छगनीबाई पुत्रोऽसौ केसरीमलः ॥ २॥ श्री केसरीमल श्रीमान् कर्मयोगी उदारधीः । फाउलाल गुरुश्र ेष्ठः तच्छिष्येष्वयमग्रणी ॥३॥ वेदांग वेदांग रसे च चन्द्र े,
वर्षे गते विक्रमराज्यतोऽयम् ।
जन्म च लेभे शुचिमासि फाल्गुने,
बलक्षपक्षे शुभ चाष्टमी तिथी ||४||
व्यापारकर्माणि विहाय सोऽयं,
त्यक्त्वा च मोहं वसुकाम्वनानाम् ।
आराधना तत्पर शारदाया:
मल्लोsयमाभाति सुशिक्षणे सः ॥ ५ ॥
संस्थापितो ये हितावहारच,
विद्यालयाः छात्रकृतेनिवासाः । त्यागैस्तपैः याजित ज्ञानयज्ञः,
समाजसेवामयजीवनैश्च ||६|| अर्था ( भिक्षा) नं येन कृतं परार्थ,
यः दमः यापित जीवनं स्वम् । कुरीति पाखण्डविखण्डनाय,
तस्मै भवन्तु प्रणताञ्जलीयम् ॥७॥ सप्ततिवर्षदेशीयकर्म योगयुतात्मने ।
सेक्काय समाजस्य तस्मा इदं प्रणताञ्जलिः ||८||
00
योग्य व्यक्तित्व
मुनि श्री हरीश
कर्मशील जीवन है जिसका, वहीं कार्य कर्तृत्व | तन मन सर्वस्व समर्पण, वहीं योग्य व्यक्तित्व ॥ १॥ व्यक्ति नहीं व्यक्तित्व बड़ा, जाति नहीं कर्तृत्व । ज्ञान नहीं सत्कर्म बड़ा बात नहीं वक्तृत्व ॥२॥
00
For Private Personal Use Only
+0+0+0+0
www.jainelibrary.org