SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ योगीन्द्र-युगप्रधान महामहिम श्री सहजानंदघन गुरुदेवाष्टकम् भद्रः सद्गुरु वर्य पूज्य सहजानंदः सदा राजत आत्मज्ञो निखिलार्थ बोध निपुणः कारुण्यमूर्तिमहान् देवैः पूजित पादपद्म विमलश्चेन्द्रादिभिः सर्वशो वन्देऽहं विनयेन तं गुरुवरं श्री भावि तीर्थङ्करम् ॥१॥ मान्योयः शुभ कच्छ देश विषये डुम्राभिधे मण्डल ऊकेशे परमार वंश सुवरे श्री नागजी श्रेष्ठिनः गेहे श्री नयनोदरान्ननु समुत्पन्नो वरेण्यः प्रभुः वन्देऽहं विनयेन तं गुरुवरं श्री भावि तीर्थङ्करम् ||२|| प्राग्जन्मार्जित साधना स्मृति वशाच्छी मोहमय्यांपुरि घोषणाब्धि विमोहकेन गगनाज्जातेन यः प्रेरितः त्यागेप्सुजिनरत्नसूरि गुरुणा सौम्येन संदीक्षितो वन्देऽहं विनयेन तं गुरुवरं श्री भावि तीर्थङ्करम् ॥३॥ आमेटेडर पल्लि मुत्कलसरर्षीकेश पावापुरी गोकाकेषु च कन्दरासु कठिनं मौनं सुतप्त तपः वर्षाणां त्रितयं च येन मुनिना स्तुत्येन मान्येन वै वन्देऽहं विनयेन तं गुरुवरं श्री भावि तीर्थङ्करम् ॥५॥ ऊर्ण श्री शिववाटिकोदयसर ग्रामेषु बै बोरडौ धर्मोद्योत करेण येन च मुदा यात्रा कृता पावनी श्री सीमंधर नोदितैर्युगवरोपाधिः प्रदत्तः सुरै येस्मैतं प्रणमामि भक्ति भरितः श्री भावि तीर्थङ्करम् ।।६।। झानालोक युतेन लब्धिमुनिना ज्ञानाम्बुधौ स्नापितो वर्ष द्वादशकं च यो गुरुवरैः सार्द्ध सदाराजितः नाना क्लेश युतेच घोर तपसा पश्चादिगिरौ संस्थितो वन्देऽहं विनयेन तं गुरुवरं श्री भावि तीर्थङ्करम् ॥४॥ प्राप्त पावन रत्नकूट विदिते कर्णाट देशे नगे स्थाने सद्गुरु पूर्व जन्म विदिते दिव्ये शुभे भूषिते श्री मद्राज विराजितेन्दु विमलः संस्थापितो ह्या प्रभो वन्देऽहं विनयेन तं गुरुवरं श्री मावि तीर्थङ्करम् ।।७।। अब्दे पाण्डव युग्म विंशति शते श्री पौषमासे शुभे पूर्वार्द्ध सुखदे त्रयोदश दिने भौमेच वारे वरे अल्पज्ञ 'भ्रमरे'ण ह्यष्टक मिदं भक्त्या प्रणीतं मुदा भव्येभ्यः परितोषदं प्रियकरं पुण्यैक सम्वर्द्धनम् ॥८॥ [ २०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012041
Book TitleBhanvarlal Nahta Abhinandan Granth
Original Sutra AuthorN/A
AuthorGanesh Lalwani
PublisherBhanvarlal Nahta Abhinandan Samaroh Samiti
Publication Year1986
Total Pages450
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy