________________
विभिन्न लेखक : संस्मरण और श्रद्धांजलियाँ : १३३
पूज्यवरो जयः १-सुगण-वृद-विभूषित-भावनः, सुजनता-जनता-जय-जीवनः ।
मुनि-पतिः सुमतिः शम-संचयः, जयतु पूज्यवरो भुवने जयः । २-सूवितता भुवि यस्य विरागता, सुविहिता भुवि येन विशालता।
स मुनि-मडल-मोहन-मूर्तिकः, जयतु पूज्य-वरो भुवने जयः । ३-सरलता-शुचिता-सरिता-पतिः, मधुरता-मृदुता-गुण-संततिः ।
मनन-वाचन-संस्कृत-वाङ्मयः, जयतु पूज्यवरो भुवने जयः । ४-रिपुष मार-ममत्व-मदादिषु, जय-मवाप्य निजं 'जय'-नामकम् ।
प्रकटितं कृतमत्र हि येन सः, जयतु पूज्य-बरो भुवने जयः । ५-स्मरणतो हृदि यस्य महामुनेः, लघुतरोऽपि सुयाति सुगौरवम् ।
स जिन-शासन-सम्मत-संयमः, जयतु पूज्य-वरो भुवने जयः । ६-शान्तः सदा यो मुनि-माननीयः,श्रीमान् हजारीमल-मान्य-भागः । तत्सेवकोऽसौ मुनि 'मिश्रिमल्लः', व्यरीरचत् पद्य-सुपुंज-मेतत् ।
रचयिता श्रीमधुकरमुनिः
गुरुदेवश्रीजोरावरमल्ल-मुनीश्वराणां परिचय: १-मारवाड़े महादेशे, 'मेड़ता'-मण्डले शभे ।
प्रसिद्धो 'लांबियां' ग्रामः, आसीद्धर्म-विदां खनिः । २-श्रावको न्यवसत्तत्र, 'मोहनदास'-संज्ञकः ।
महता-वंशजो धीमान्, दृढ-धर्मा गुण-प्रियः ।। ३-महिमानं सुतन्वन्ती पत्युः पित-कुलस्य च ।
संजाता 'महिमा' देवी, तस्य जाया शुभाशया ।। ४-जय-स्तम्भः सुधर्मस्य, जयो मुक्ति-पथाथिनाम्।।
'जयमल्लो'ऽभवत्तस्याः, पुत्रः संघ-ध्वजा-धरः ।। ५-स द्वाविंशति-वर्षीयान्, नूतनाऽऽरब्ध-यौवनः ।
परिणिन्ये प्रियां 'लक्ष्मी', लक्ष्मीमिव मनोहराम् ।। ६-षण्मासानंतर श्रीमान् आगतो मेड़ता-पुरे ।
वाणिज्याय, चतुर्दश्यां, कार्तिक्यां दैवयोगतः ।। ७-सार्द्ध सहचरैस्तत्र, तेन धर्म-हृदा किल ।
व्याख्यानं' भूधर' मुनेः श्रुतं शील-प्रशंसनम् ॥ ८-'सुदर्शन'-कथां श्रुत्वा, जातो भोग-विरक्तिमान् ।
त्यक्त्वा मोहं स्व-बंधूनां, दीक्षामंगीचकार सः ।। ९-तपस्वी ज्ञानवान् शान्तः उग्रः संयम-पालने ।
तत्तद्देशे विहृत्याऽसौ जिन-धर्ममुपादिशत् ।। -आषोडश-समा धीर: तप एकान्तरं व्यधात् ।
पञ्चाशद्वर्ष-पर्यन्तं नैवाऽऽसेवत संस्तरम् ।। ११-'बीकानेर': सुदुर्गम्य आसीत् स्थानकवासिनाम् ।
तत्र गत्वा महाकष्टः, श्रावकान् समबोधयत् ।।
____JainEdkic
.
.oro
"..