________________
१३२ : मुनि श्रीहजारीमल स्मृति-ग्रन्थ : प्रथम अध्याय
२५
靠着装周潮的第擬聯辦業紧围渐地購置
साश्रुनेत्र स्मरति मूर्तीनां, नरः सन्तोषिणीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्रीहजारीमलमुनीनाम् ।
२७ कीर्त्यकामाः नीत्यवामाः, शिष्यवादविरोधमन्याः। स्वप्रमादस्वीकृतौ ये,
महाराजाः प्रथमगण्याः । आचार्य श्रीमणिशंकरजी द्विवेदी, प्रिंसिपल, गवर्नमेंट संस्कृत कॉलेज, जोधपुर
२६ नामलोभो मानमोहो, नो कदा स्फुरतां सुधीषु । दम्भहीना कर्मनिष्ठा, जागरीदियमग्रणीषु ।
२८ सरलप्रकृतीनां विधेयाः, सदा पितृवत्पालनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्रीहजारीमलमुनीनाम् ।
सद्धंजली
थेरो मुणी चत्तसयातिसल्लो सो एरिसो आसि हजारिमल्लो । गोहमवण्णो य पलम्बहत्थो, पसत्थवयणो अवि दीहकाओ । जो बंभचेरेण तवेण दित्तो, सो एरिसो श्रासि हजारिमल्लो ॥ १ ॥ वाणीए किं पासि ? खु तस्स सच्चं, फुडवाइअो श्रासि मुणी महप्पा ।। झाणे णिमग्गो य रओ गुणेसु, सो एरिसो श्रासि हजारिमल्लो ॥२॥ पयईपसन्तो दन्तो गहीरो, उवासगो जो उ अहिंसयाए । परोक्याराय गहीयदेहो, सो एरिसो श्रासि हजारिमल्लो॥ ३ ॥ के के जिया तेण महानरेण ? चउक्कसाया मयमोहसत्तू । मणेण काएण गिराइ गुत्तो, सो एरिसो आसि हजारिमल्लो ॥ ४ ॥ सरोवरा सन्त-बलाहया य, रुक्खा तहा हुन्ति परस्स अट्ठा । अभेयभावेण रोवयारे, सो एरिसो आसि हजारिमल्लो ॥५॥ मणं महाभीमहयं वसम्मि, किच्चा जियाई जेणि दियाई । निउणासवारुब्व जो अबिईयो, सो एरिसो आसि हजारिमल्लो ॥६॥ जया चउम्मासकए पयट्टो, 'कराचि' नयरं तु तया स दिहो । न भुल्लइ अज्ज वि तस्स वत्ता, सो एरिसो आसि हजारिमल्लो ॥७॥ थिरीकरणनिउणो होत्थ जो अस्थिराणं, समाहाणकुसलो प्रासि जो संकियाणं । सयलवायपउणो होसि जो वाइयाणं, परमहरिसजणगो जो अभू सज्जणाणं ॥८॥ जे जेइ जुज्झम्मि सहस्सवीरे, सूरो न सो विएणुजणेहिं सिट्ठो।
जियकाममल्लो य सया निसल्लो, थेरो मुणी आसि हजारिमल्लो ॥६॥ श्रीपुप्फ भिक्खू
TAS
LALAM
VA
WIvowwwwwww
10101010101010
ololololololol
idiolooloil NIMAITHHTHHIP
Jain Education Inter
diese
P
)www.jainelibrary.org