________________
विभिन्न लेखक : संस्मरण और श्रद्धांजलियाँ : १३१
भवन-भूमीविलध्यापि, महितनिजजन्माऽवनीनाम् । गातुं गुणानद्य प्रवृत्ता, श्रीहजारीमलमुनीनाम् ।
१४ स्वजननीजलदानदीनाः, अध्वपतितां पाययन्तः । लोकमातरमम्बु सुतवत्, काष्ठपात्रं रिक्तयन्तः ।
XXXXXXXXXXXXXXXX%
एवमास्त उदात्तचरितं, सृतिव्यथाचिन्तामणीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमलमुनीनाम् ।
१५ वेपमाने वपुषि कम्बलमक्षिपन्येऽपरिचितस्य । शीतशी) तनुमपेक्ष्याप्यात्मनः करुणादितस्य ।
१७ रोदनातिक धावनाज्जीवनसमस्याः समाधेयाः । भीत ! भवितारस्तदर्थम्, प्रत्न प्रयत्ना अनुविधेयाः।
१८ जीवितं संघर्षनिकषे, निकषितं तावच्चकास्ति । सहन्तां दुःखानि सुखवत्, नो सुखं धर्मविनाऽस्ति ।
२०
करतलीकृतकान्तिशान्ति, सान्त्वनामृतदोहनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमलमुनीनाम् ।
अजितं श्रमशोभि भूयात्, जनः सत्यः सत्यसन्धः । साम्प्रदायिकतासु न स्यादन्यधर्मविरोधगन्धः ।
२२
२१ एकदाऽस्यां सिंहपालौ, मुनिवरैः मीरा पदानि । सत्यं स्मराम्यनुरागिभिमया गीतानि श्रुतानि ।
अद्भुता हृदुदारता, धृतदोष सिकतामार्जनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमलमुनीनाम् ।
२३
२४
नो गभीरा दार्शनिकता, सूक्ष्मता वाऽध्यात्मपथगा: । तेषामभवन्देशनायाम्, रीतयः सरलाश्च सुभगाः ।
समाधानं संशयानाम्, स्वयमभूज्जनसंचितानाम् । तेषां पुरस्तादसम भव्यव्यक्तितानुप्राणितानाम् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org