________________
१३० : मुनि श्रीहजारीमल स्मृति-ग्रन्थ : प्रथम अध्याय
श्रीहजारीमल-मुनीनाम्
米米米米米器洲游非業務染殊荣获挑染挑染
गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमल मुनीनाम् । वन्द्यचरणानां वराणाम्, मरुधरामानसमणीनाम् ।
कीदृशी प्रतिभा प्रभाऽऽसीत्, कीदृशी प्रकृतिः कृतिर्वा । कीदृशी शान्तिश्च दान्तिः, कीदृशी भणितिः भतिर्वा ।
मन्त्रिपदवीमादधानाः, येऽभ्रमन् बहुजनहिताय । सदयहृदयाः महात्मानः, केवलं स्वान्तःसुखाय ।
मनसि मनसि विराजते, पुण्यस्मृतिः सद्गुणखनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्रीहजारीमल-मुनीनाम् ।
मोहममतामुक्तिकामाः, वयसि पथमे प्राव्रजन्ये । सिद्धजोरावरमलानाम्, शिष्यतामायन्नगण्ये।
त्यागसीमानं विलंध्य, सत्य तत्त्वान्वेषणाय । ये समाजान्नाभिचेलुः, लोकविपदामनुभवाय ।
पोषकाः परमा अभूवन्, साधु मुनिजनजीवनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमल-मुनीनाम् ।
व्यथितहृदयाकृष्ट-केदारेषु भावान् यानभावान् । येऽवपन्नुपदेशकाले, प्रवचनान्प्रिप्रभावान् ।
भक्त-मानस-मन्दिरेषु, साधनास्निग्धां विदिग्धाम् । ज्ञानदीपालिं महान्तोऽज्वालयन्महसाभिमुग्धाम् ।
अतस्ते नेतृत्वमापुः, परिषदां पथदर्शिनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमलमुनीनाम् ।
दूरमेत्याऽपि स्वमातुः, नेदीयांसो येऽभिजाताः । एकमुत्संगं विमुच्य, ह्यनेकाङ्कश्रियो जाताः।
व्यक्तिगतवात्सल्यविमुखा, प्राप्तवत्सलताब्धि धाराः । सीमिताशावंचिता अपि, ये समाशा हृदयहाराः ।
Jain ducation arermatyTA
1
o Private & Personale
Vjainelibraly.org