________________
辦講業非肃蒙蒂業業樂器講滿滿落落落落荣業
१३४ : मुनि श्रीहजारीमल स्मृति-ग्रन्थ : प्रथम अध्याय
१२-तत्र संयमिनां पूजा, पुनरस्थापयन् मुनिः ।
प्रसिद्धस्तस्य नाम्नाऽयं संप्रदायो वरोऽभवत् ।। १३-सप्तति-वर्ष-पर्यतं, धृत्वा खलु सुसंयमम् ।
द्योतयित्वा मूनेधर्म बोधयित्वा बहन् जनान् । १४-वर्षे हि बैक्रमे योगे, वौण "सिद्धयेक'-संयते । नर-सिंह-चतुर्दश्यां,
देवालयमगाज्जयः ।। १५-तस्य पट्टे महामान्यो, 'रायचंद्रो' मुनीश्वरः ।
संघ-इलाध्यो गुणीतो, जातो पूज्यः प्रिय-व्रतः ।। १६-तस्य पट्टे सुधी-मान्ये, भव्ये धर्म-धुरा-धरे ।
'पासकों' महाभागः, आसीत् पूज्यः प्रभा-परः ।। १७--शिष्यस्तस्य गुणराढ्यः, 'बुधमल्ल'-मुनिः सुधीः ।
गरो भक्तौ सदा लीनः, आसीत् शान्ति-सुधाकरः ।। १८-फकीरचन्द्र' इत्याख्यः, तस्य शिष्यो महायशाः ।
आसीद्धर्म-विशेषज्ञो, वादी वाद-जयी व्रती ।। १६-शास्त्रार्थ-कौशलं तस्य, दष्ट्वा तर्क-वितर्कणम् ।
मन्ये देव-गुरुबिभ्यन, पूर्वमेव दिवं गतः ।। २०-संयुतः षोडशः शिष्यैः, बभौ मान्यो मूनिस्तथा।
यथा भाति कला-कान्त: पूर्णिमायां तिथौ विधः ।। २१–'लाडन'-नगरे गत्वा, तेरहपंथिनो बहून् ।
स्थानकवासि-सद्ध में स्थापयत् मुनि-पुगव: ।। २२-तेरहपन्थिभिः सार्द्ध, शास्त्रार्थं कृतवान् मुनिः ।
विद्वत्संसदि लेभे च विजयं धर्म-यशस्करम् ।। २३-विहृत्याऽनेकदेशेष, कृत्वा धर्म-प्रचारणम् ।
धर्म-देव-पदं स्वीयं, कृतार्थं कृतवानिह ॥ . २४-तस्य शिष्यो यशःशाली, तेजस्वी विदुषांवरः ।
श्री 'जोरावरमल्लोऽभूत्, मेदिन्यां मुनि-पुगवः ।। २५-जन्मनाऽलंकृतस्तेन, सुग्रामः 'सिहु'-सज्ञकः ।
धन-धान्यादि-संपन्नः सर्व-प्राणि-सुखावहः ।। २६-कवयश्चारणास्तत्र, वसन्ति स्तुति-पाठकाः ।
येभ्यो ग्रामः प्रसन्नेन, राज्ञा दत्तः प्रसादतः ।। २७-पासीत्तत्र महाभागः, ओसवाल-कुलोद्भवः ।
'बोथरा'-जाति-शृगारः, श्रीपतिः सुख-सन्ततिः ।। २८-उदारो नीति-निष्णातो, दीनार्थिभ्यः सुर-द्र मः ।
ऋद्धि-करण इत्याख्यः ऋद्धिधारी वणिग्वरः ।। २६-दीना जना यमाश्रित्य, बभूवुर्बुद्धि-शालिनः ।
ऋद्धि-करण इत्याख्या, तस्यान्वर्थमुपागमत् ।। ३०-मन्यन्तेस्म जनास्तत्र, श्रेष्ठ तं परमं जनम् ।
प्रासीद् बन्धुः स सर्वषां, पिता भ्राता सहायकः ।। ३१-निमग्ना धर्म-कार्येष, संमग्ना पति-सेवने ।
अमग्ना मोह-मायायां 'मग्ना' तस्य प्रियाऽभवत् ।।
Jainledande
Por private & Personal use only
www.jainelibrary.org