________________
श्रीमद् राजेन्द्र सूरीणां साहित्यिक जीवनम्
प. शितिकण्ठ शास्त्री
जैन जगदाकाशे प्रोग्वलजनक्षत्रमिव श्रीमद्विजय राजेवर महाराजानां विशुद्धजीवनं धर्मानुरागिणा सत्पुरुषाणां कृते दिशाबोधकमस्ति ।
तपः पूतात्मानां श्रीसूरीश्वरमहाराजानां जीवनं संयमत्यागमयन्त्वासी देव परं तेषां साहित्यिकजीवनमपि महत्त्वपूर्णमासीत् । गृहस्थावरवायां सूरीश्वराणां "रत्नराज" इति नामासीत् । अल्पायुष्येव पितरो पुरन्दरपुरातिथी बभूवतुः ।
एते सं. १९०३ वैक्रमाब्दस्य वैशाख शुक्लपक्षस्य पञ्चम्यां तिथौ श्रीप्रमोदसूरिमहाराजानां ज्येष्ठगुरुभ्रातॄणां श्रीमविजयमहाराजाना सनिधी यतिदीक्षाणगृहगन् । तदा ते "रत्नविजय" इति नाम्ना प्रसिद्धिमाप्नुवन् ।
इमे वतिदीक्षाग्रहणानन्तरं मनोयोगपूर्वकमध्ययनं प्रारभन्त । एते श्रीप्रमोदरिमहाराजानामध्यापकत्वं संस्कृतभाषाया: प्राकृतभाषायाश्चाध्ययनं प्रारब्धवन्तः ।
एते कुशाग्रबुद्धयः सुबोधाश्चासन्नतः कतिपयदिनेष्वेव प्रारम्भिक जैन पुस्तकानामध्यवनम
तदनन्तरम् च्चशिक्षणप्राप्तये श्रीसूरिमहाराजेन खरतरगच्छीय श्रीसागरचन्द्र महाराजस्य सन्निधाविमे प्रेषिताः ।
Jain Education International
तस्मिन् काले श्रीसागरचन्द्रमहाराजा जैनागमानां ज्ञातृषु संस्कृतप्राकृतविद्वत्सु च अग्रगण्य आसन् ।
उक्त यतिवर्याणां निधायामुपमे कियत् वर्षेयेव व्याकरणज्योतिष न्याय निरुतालंकार-दसामध्ययनमकार्षुः । एवं संस्कृत - प्राकृतभाषारचितानां प्रमुखचन्धानामपि सम्यगध्ययनं
कृतवन्तः ।
अनन्तरमेते तपागच्छीय श्रीपूज्य श्रीदेवेन्द्रसूरीणां सेवायां जैनागमानां शास्त्राणाञ्चाध्ययनार्थं प्रेषिताः ।
वी. नि. सं. २५०३
श्रीदेवेन्द्रसूस्य एषां स्वाध्यायतत्परतामध्ययनरुचि मोहक - स्वरूपं विनयादिसद्गुणांश्चालोक्याकृष्टा अभूवन् ।
एतेऽपि तेषां निश्रायामेव स्थायिरूपेण निवसन्तस्तेषां भक्तिभावपूर्वक सेवामाज्ञापालनम् कुर्वन्तस्तेषामेव तत्वावधाने जैनागमानां प्रसिद्ध जैनब्रन्थानां जनेतर दर्शनानां जैनेतरावश्यक ग्रन्थानाञ्चाध्ययनं कृतवन्तः ।
एवं कुशाग्रबुद्ध्यैकाग्रतोत्तमसंयोगवशादयसमय एवैते प्रकाण्डविद्वांसोऽभवन् । शास्त्राणामध्ययन-मनन-मन्थन - परिशीलन करणानन्तरमनुभवमपि लब्धवन्तः ।
ज्योतिषशास्त्रेऽप्येतेषां विद्वत्ताऽऽन्युनाऽऽसीत् । एतेषां निर्धारितमुहूर्तेषु कापि विवाधानाऽभूत् एतेः कृता भविष्यवा सत्य एवं सिद्धा अभवन् कुर्दहन-महमदाबादस्य स्थिताया नगरमेष्ठिनालिकायामन्निप्रकोप इत्यादयो भविष्य निदर्शन रूपाः सन्ति ।
एवं दीक्षाग्रहणानन्तरं वर्जनार्थमेते विद्याध्ययन माध्यम मरीकृत्य कतिपय वर्षपर्यन्तं साहित्यजीवनं व्ययः ।
अधुने धार्मिकजीवनेन सहैव सर्जनात्मक साहित्यजीवने पि
प्रविशन्
एतेषां साहित्यिकजीवनमपि, अनुपममादर्शञ्चाभूत् । अध्ययन कालत एवैतेषां ग्रन्थरचनायां प्रवृत्तिरासीत् ।
सं. १९०५ वैक्रमाब्दे यस्मिन् समय एते केवलं द्वाविंशति वर्ष - वयस्का आसन्, एतेषां 'करणकामधेनुसारिणी' नामक पुस्तकं प्रकाशितम् । तत आरभ्य १९६० चैत्रमाब्दपर्यन्तमेवेषां साहित्यप्रणयनसाधनाप्राचलत् । तस्मिन्नब्द एवंतेषां "अभिधान राजेन्द्रकोष" इत्याख्यस्य सुप्रसिद्धस्य बृहद्विशालस्य ग्रन्थस्य पूर्णताऽऽभूत् ।
इथे पञ्चपञ्चाशद्वर्षपर्यन्तमेतेोऽविरल रूपेण साहित्य सेवामकार्षुः ।
For Private & Personal Use Only
www.jainelibrary.org