________________
पद्य-पुष्पाञ्जलि पण्डित हीरालाल शास्त्री
सकल गुणालंकृतानाम् गुर्जर-मालव-राजस्थान प्रदेशेषु गुरुगरिमा प्रपूजितानाम्। गुरुवराणाम् विद्वद्वन्दानण्य धुरंधराणाम् त्रिस्तुति तपागच्छदेव तुल्यानाम्, नाना तीर्थ चैत्य मन्दिरेषु शास्त्रोक्तेन विधानेन कृताञ्जनशलाकाप्रतिष्ठादि सुमुहूर्त प्राप्त कीर्तियुतानाम् जैनाराम सदन भवन मन्दिरेषु संशोभमानाञ्च प्रपूजितानाम् साहित्याम्भोधि मंथनानन्तर प्राप्त ‘राजेन्द्र कोश' रत्नालंकृतानाम् श्री १००८ श्रीमद् राज राजेन्द्रसूरीश्वराणाम् पञ्चाशतोत्तरशत स्वर्णजपन्त्यावसरे महोत्सवे कोटिशः प्रणिपात पूर्वकं पद्यपुष्पाञ्जलिम् गुरोः पादारविन्देषु समर्पयामि ।
लोके लोके भविभविजने पूज्यभक्तिः त्वदीया । जैनाकाशे त्वमरगुरो ! भास्यसि सूरिराजः ।।४।।
जयं वदन्तु पदमानमन्तु । पुण्यं लभन्तः गुणमुगिरन्तु । नित्यं जनाः स्वागतमाचरन्तु ।
राजेन्द्र सूरिम् हृदये स्मरन्तु ।।५।। वन्दे विश्वविख्यातं, सद्गुरुं चित्तमोहकम् ॥ आगमाख्यान तत्वज्ञ, राजेन्द्र त्रिस्तुतीश्वरम् ।।६।।
जिन हृदयविभूतिः कर्म संमर्दनेन्द्रः ।
रचित सरसग्रन्थः येन राजेन्द्र कोशः ।। सकल गुण सुधीन्द्रः, श्रीमतां यः वरेण्यः । जयतु जयतु देवः राज राजेन्द्र सूरिः ।।७।। तेषाम् पट्टधरः ख्यातः तपस्वी संयमी व्रती । सूरीश्वरः गुरोर्भक्तः श्रीयतीन्द्रो पुनातु व ।।८।।
आचार्य सेवा परितुष्ट चेताः । सम्मोहमामास गुरुम् स्वकीयम् ।। विराजते सम्प्रति तस्य शिष्यः । 'विद्यासुरीशः' वितनोतु कीर्तिम् ।।९।।
श्रीमतां पूज्य पादानाम् आचार्याणां महात्मनाम् । राजेन्द्र सूरिवर्याणाम्, गुरूणां सुतपस्विनाम् ॥१॥ अतिप्रभावके पुण्ये शुभे जन्म महोत्सवे । 'राजेन्द्र ज्योति' ग्रन्थाख्यः योऽसौ संपादितोऽधुना ॥२॥ ध्वंसयज्जगतां पापान् सदाश्रेयांसि लम्भयेत् । कुर्वन् जीवहितं नित्यं जायतां शरदः शतम् ।।३।। ग्रामे ग्रामे नगर भवने कोशकीति त्वदीया । प्रान्ते प्रान्ते तवतपयशः कीर्तनमस्ति शाश्वतम् ।।
कुसुमाञ्जलिः
शितिकण्ठ शास्त्री, साहित्याचार्य
'मन्दाक्रान्ता भोगासक्ति हृदयकमले त्यागिनामप्य काण्डे । दृष्टवा लोके व्यथित हृदयस्त्यागमार्गे प्रवृत्तः ।। कृत्वा साधुन् नियममहितान् संविधानं विरच्य । सक्तो भूतस्तपसि सुतरां त्यागमूर्तिः स सिद्धः ।।१॥
इन्द्रवज्रा संसारदावानलदग्धलोका ।
नुद्धत् काम: करुणार्णवो यः ।।
आविर्बभूवाऽऽमरकीर्तिशाली ।
राजेन्द्र रिर्जयताज्जगत्याम् ।।२॥ अनुत्तमं निर्मितवान् स लोकेऽ
भिधानकोषं सुविशालरूपम् ।। बुधाग्रगण्योऽखिललोकपूज्यो ।
राजेन्द्रसूरिर्जयताज्जगत्याम् ।।३।।
राजेन्द्र-ज्योति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org